Annapūrṇā, Annapūrṇeśvari, Annapūrṇeśvarīmatā, Mātānnapūrṇeśvarī, Maheśāni Annapūrṇā, Devīmannapūrṇā
Annapūrṇā Gāyātrī from Agnikāryapaddhati [AKP]
svayamannaṁ ca vidmahe |
svayaṁ bhuñjīta dhīmahi
svayaṁ dhātā pracodayāt ||
Annapūrṇā Gāyātrī from Siddhalakṣṃīpūjāpaddhati [SLP]
svayaṃ annaṃ ca vidmahe
svayaṃ bhuñjīma dhīmahi |
tanno ambā pracodayat ||
Annapūrṇā Gāyātrī from Bṛhattantrasāra of Kṛṣṇānanda Āgamavāgiśa
bhagavatyai vidmahe
māheśvaryai dhīmahi
tanno'nnapūrṇe pracodayāt ||
Annapūrṇā Gāyātrī from Śrīvidyārṇavatantra of Śrīvidyāraṇyayati
annapūrṇāyai vidmahe
sarvasaṃjīvinyai dhīmahi
tannaḥ kāmadughā pracodayāt ||
The most common mantra of Annapūrṇa in the tantras:
oṁ hrīṁ śrīṁ klīṁ namo bhagavati maheśvari annapūrṇe svāhā
Other variations:
annapūrṇāyai namaḥ || 2-7
oṁ annapūrṇāyai namaḥ || 3-8
oṃ namonna pūrṇāyai || 3-7 [Siddhalakṣṃīpūjāpaddhati]
oṃ hrīṃ namonnapūrṇeśvaryai || 3-9 [Siddhalakṣṃīpūjāpaddhati]
oṃ bhagavati māheśvari annapūrṇe namaḥ || 5-15 [Siddhalakṣṃīpūjāpaddhati]
oṁ hrāṁ hrīṁ annapradhāna māheśvaryai svāhā || 6-14 [AKP]
oṁ namo bhagavati maheśvari annapūrṇe svāhā || 6-17 [multiple tantras]
[Kāmyakarmakamalā of Prāṇamañjarī calls this the saṁpūrṇa mantra-17 akṣara]
hrīṁ namo bhagavati maheśvari annapūrṇe svāhā || 6-17 [AKL 16,000]
oṁ hrīṁ namo bhagavati maheśvari annapūrṇe svāhā || 7-18
oṁ hrīṁ śrīṁ klīṁ namo bhagavati maheśvari annapūrṇe svāhā || 9-20 [most common]
oṁ hrīṁ śrīṁ klīṁ bhagavati maheśvari annapūrṇe namaḥ svāhā || 9-20 [nigamasāranirṇaya]
oṁ namo bhagavati maheśvari mamābhīpsitamannaṁ dehi dehi ānnapūrṇe svāhā|| 9-28[AKP]
Ṛṣinyāsa
brahmā ṛṣiḥ anuṣṭup chandaḥ māyā bījaṃ svāhā śaktiḥ | māyayeti ṣaḍdīrghayuktayā || 109 ||
[śāradātilaka of lakṣmaṇadeśikendra]
asya śrī annapūrṇā mantrasya | brahmā ṛṣiḥ | virāṭchandaḥ | śrī annapūrṇābhagavatī devatā || hrīṁ bījaṁ | svāhā śaktiḥ | namaḥ kīlakam || annasannidhānārthaṁ hauṁ viniyogaḥ ||
[Agnikāryapaddhati]
ṛṣirbrahmāsya mantrasya uṣṇikchando'bhidhīyate |
annapūrṇeśvarī devī devatā parikīrtitā || 3 ||
bījaṃ śaktiḥ kīlakaṃ ca hṛllekhādikamucyate |
ṣaḍdīrghamāyayā kuryāt ṣaḍaṅgāni maheśvari || 4 ||
[śrīvidyārṇavatantra of śrīvidyāraṇyayati]
asya śrīsiddhavidyānnapūrṇeśvarīmantrasya brahmā-ṛṣīḥ yaṣṭikchandaḥ ānnapūrṇeśvarī devatā hrīṃ bījaṃ śrīṃ śaktiḥ klīṃ kīlakaṃ mamānnapūrṇeśvarī prasādasiddhyarthe jape viniyogaḥ | ṛṣyādinyāsaṃ vidhāya hrāmityādikaraṣaḍa angaṃ nyāsaḥ | [Svacchandapaddhati of Cidānandanātha]
Ṣaḍaṅganyāsa of saṁpūrṇa mantra from Kāmyakarmakamalā of Prāṇamañjarī
oṃ hṛdayāya namaḥ namo śirase svāhā | bhagavati śikhāyai vaṣaṭ
māheśvari kavacāya hum annapūrṇe netratrayāya vauṣaṭ | svāhā astrāya phaḍ
iti mantrasaṃbandhibhiḥ ṣaḍbhiḥ padaiḥ ṣaḍaṅganyāsaḥ |
Āgama-prāmāṇya of Yāmunāchārya-swāmin states
oṁ hrīṁ śrīṁ klīṁ namo bhagavati māheśvari annapūrṇe svāhā
100,000 (lakṣaṁ) mantras and fire offering (homa) with rice, barely and pulse (caru)
This looks like:
25 mala/day for 40 days or
9 mala/day for 4 months or
2 mala/day for 1 year and
Full homa is to be done with 10,000 mantras = 100 mala =
4 brahmin 8 malas each for 3 days
Dhyānaṃ
Uddhārakośa
(line 2782 ): athāham annapūrṇāyā dhyānaṃ vakṣyāmi tvaṃ śṛṇu |
(line 2783 ): niḥsmṛtaṃ bhairave tantre mayā devi prakāśite || 59 ||
(line 2785 ): candrārdhamauliṃ dvibhujāṃ trinetrāṃ śūlākṣamāle dvibhujairvahantīm |
(line 2786 ): eṇāsanasthāṃ bhujagopavītāṃ tām annapūrṇāṃ hṛdaye smarāmi || 60 ||
Devīrahasya
(line 20786 ): athāhamannapūrṇāyā dhyānaṃ vakṣyāmi tvaṃ śṛṇu |
(line 20787 ): niḥsṛtaṃ bhairavītantre mayā devi prakāśite || 44 ||
(line 20789 ): candrārdhamauliṃ dvibhujāṃ trinetrāṃ śūlākṣamāle dvibhuje vahantīm |
(line 20790 ): eṇāsanasthāṃ bhujagopavītāṃ tāmannapūrṇāṃ hṛdaye smarāmi || 45 ||
dhyānam | from puraścaryārṇava volume 3
(line 5882 ): taptakāñcanasaṃkāśāṃ bālendukṛtaśekharām |
(line 5883 ): navaratnaprabhādīptamukuṭāṃ kuṅkumāruṇām || 10-61 ||
(line 5885 ): citravastraparīdhānāṃ mīnākṣīṃ kalaśastanīm |
(line 5886 ): nṛtyantamīśamaniśaṃ dṛṣṭvā'nandamayīṃ parām || 10-62 ||
(line 5888 ): sānandamukhalolākṣīṃ mekhalāḍhyanitambinīm |
(line 5889 ): annadānaratāṃ nityāṃ bhūmiśrībhyāṃ namaskṛtām || 10-63 ||
(line 5891 ): dugdhānnabharitaṃ pātraṃ saratnaṃ vāmahastake |
(line 5892 ): dakṣiṇe tu kare devyā darvīṃ dhyāyet suvarṇajām || 10-64 ||
dhyānam from Bṛhattantrasāra of kṛṣṇānanda āgamavāgiśa
(line 3946 ): raktāṃ vicitravasanāṃ navacandracūḍāmannapradānaniratāṃ
(line 3947 ): stanabhāranamrām ||
(line 3948 ): nṛtyantamindusakalābharaṇaṃ vilokya hṛṣṭāṃ bhaje bhagavatīṃ
(line 3949 ): bhavaduḥkhahantrīm |
(line 3950 ): evaṃ dhyātvā mānasaiḥ sampūjya śaṅkhasthāpanaṃ kuryāt || 62 ||
(line 3951 ): tataḥ samānyokta pīṭhapūjāṃ vidhāya
(line 3952 ): bhuvaneśvarīmantroktajayādipīṭhamanvantāṃ pīṭhapūjāṃ vidhāya
(line 3953 ): punardhyātvā āvāhanādi pañcapuṣpāñjalidānaparyantaṃ karma
(line 3954 ): vidhāya āvaraṇapūjāmārabhet |
annapūrṇādhyānam from Sakalāgamasārasaṅgraha
(line 9548 ): vāme māṇikkapātraṃ madhukarasabharīṃ vibhṛtaṃ pāṇipadmaṃ dīpya
(line 9549 ): prapūṇai maṇigaṇavilasat
(line 9550 ): raktāṅgī sthanataṭavilasat stārahārātrinetrā
(line 9551 ): vandepurṇenduvaktravikasitavadanāṃ mambikāmannapūrṇām ||
Dhyānam from Siddhalakṣṃīpūjāpaddhati
(line 505 ): oṃ namonna pūrṇāyai ||
(line 507 ): ekena cāpa mitareṇa kareṇa bāṇamanyena pāśamitareṇa sṛṇiṃ dadhānā
(line 511 ): ānandasundaratala pravahatsuśubhrāmācintayat sphurattu kācana devatāmām | raktāṃ
(line 512 ): nṛcarma(vicittra)vasanāṃnavacandraśūtāmanna pradānaniratāṃstanabhāranamrām | bhaktohaminduśakalābharaṇāṃ
(line 513 ): vilokya hṛṣṭāṃ bhaje bhagavatīṃ bhavaduḥkhahartrīm ||
Dhyānam from Svacchandapaddhati of Cidānandanātha
dhyāyed devīṃ siddhavidyāṃ mahākṣīrārṇave budhaḥ |
ratnadvīpalasat svarṇaprākārabhuvanojjvale ||
kalpadrumaviśobhāḍhye siṃhāsanasamanvite |
udyatsūryasahasrābhāṃ vicitravaso(sa)nojvalām ||
candracūḍamantradānaniratāṃ ratnabhūṣitām |
suvarṇakalaśākāra stanabhārabharojjatām ||
rudratāṇḍavasānandāṃ dvibhujāṃ parameśvarīm |
tāraṁ hṛdbhagavatyante māheśvari padaṁ tataḥ || annapūrṇe ṭha yugalaṁ mantraḥ saptadaśākṣaraḥ || tataḥ pūrṇā ||
mandārakalpaharicandanapārijāta madhye śaśāṅkamaṇimaṇḍapavedi madhye || ardhendu
maulisulalāṭaṣaḍurdhanetre bhikṣāṁ prade hi girije kṣuditāya mahyam || mūlānte vauṣaṭ iti pūrṇā tatastarpaṇaṁ nirodhārghaḥ || [Agnikāryapaddhati]
Athā Annapūrṇā Kavacam | from Āgama-kalpa-latā of Yadunātha
Śrīdevyuvāca
kathitāścānapūrṇā yā yā vidyā sudurllabhā |
kṛpayā kathitā sarvā śrutā śvādhi gatā mayām || 15-27 ||
Śrī-īśvara uvāca
śṛṇu pārvati vakṣyāmi sāvadhānāva dhārayaḥ |
brahmavidyā svarūpaṁ ca mahadaiśvarya kārakam || 15-28 ||
paṭhanā dhāraṇā martya trailokyaiśvarya bhāgbhavet |
trailokya lakṣaṇasyāsya kavacasya ṛṣi vidhi || 15-29 ||
chando virādrannapūrṇā devatā sarvasiddhidā |
dharmārtha māmamokṣeṣu viniyogaprakīrttitā || 15-30 ||
hrīṁ namo bhagavate māheśvari padaṁ tataḥ |
annapūrṇe tathā svāhā caiṣā saptadaśādari || 15-31 ||
pātu māmannapūrṇā sādā khyātā bhuvanatraye |
vimāyā puna vādyaiṣā digrandhrāntā tathā mukham || 15-32 ||
praṇavādyā bhruvo pātu kaṇṭhaṁ vāgnijapūrvikā |
kāmavījādikā caiṣā hṛdayaṁ pātu ceśvarī || 15-33 ||
tāraṁ śrī hrī/ namā/te ca bhagavati padaṁ tataḥ |
māheśvari padā cānnapūrṇa svāheti pātu mām || 15-34 ||
nābhimekonaviṁśārṇā pāyān māheśvarī sadā |
tāraṁ māyā ramā kāmo ṣoḍaśārṇā tataḥ param || 15-35 ||
śirasthā sarvadā pātu viṁśat parṇātmikā casya |
annapūrṇā mahāvidyā hrī/ pātu bhuvaneśvarī || 15-36 ||
hrīṁ śrīṁ tathā krīṁ ca liṁgaṁ tripuṭā pātu me gudam |
ṣaḍdīrghabhājā vījena ṣaḍaṁgāni punātu mām || 15-37 ||
indro māṁ pātu purve ca vahni koṇe mayo vabhu |
ūrdhvādha śatataṁ pātu brahmānanto yathākrama || 15-38 ||
vajrādyāścāyudhaḥ pātu daśadikṣu yathākramam |
iti kathitaṁ puṇyaṁ trailokyamaṁgalaṁ param || 15-39 ||
yad dhṛtvā paṭhanā devā sarvaiśvaryamavāpnuyuḥ |
brahmā viṣṇuśca rudraśca paṭhanād dhāraṇād yataḥ || 15-40 ||
sṛjyatyavati hanti ca kalpakalpe pṛthak pṛthak |
puṣpāṁjalyaṣṭakaṁ devyai mūle naiva paṭhet tataḥ || 15-41 ||
yugā yuta kṛtā yāstu pūjā yā phalamāpnuyāt |
vāṇī vakre vaset tasya satyaṁ satyaṁ nasaṁśayaḥ || 15-42 ||
aṣṭāttaravidhiṁ cāsya puraścaryā vidhiḥ smṛtaḥ |
bhūrje vikhya guṭikā svarṇasthāṁ dhārayed yadi || 15-43 ||
kaṇṭhasthāṁ dakṣiṇe vāhau sopi sarvatayo mayaḥ |
brahmāstrādīni śastrāṇi tadā taṁ prārya pārvati || 15-44 ||
mālyāni kusumānyeva bhavante va na saṁśaya |
iti śrī-annapūrṇā devī kavacam ||
(line 21229 ): atha annapūrṇākavacam | of Bṛhattantrasāra of kṛṣṇānanda āgamavāgiśa
(line 21230 ):
(line 21231 ): śrīdevyuvāca :
(line 21232 ):
(line 21233 ): kathitāścānnapūrṇāyā yā yā vidyāḥ sudurlabhāḥ |
(line 21234 ): kṛpayā kathitāḥ sarvāḥ śrutāścādhigatā mayā || 1 ||
(line 21235 ): sāmprataṃ śrotumicchāmi kavacaṃ yatpuroditam |
(line 21236 ): trailokyamaṅgalaṃ nāma kavacaṃ mantravigraham || 2 ||
(line 21237 ):
(line 21238 ): īśvara uvāca :
(line 21239 ):
(line 21240 ): śṛṇu pārvati vakṣyāmi sāvadhānavadhāraya (trailokyamaṅgalaṃ
(line 21241 ): nāmakavacaṃ brahmanāmakam) |
(line 21242 ): brahmavidyāsvarūpañca mahadaiśvaryadāyakam |
(line 21243 ): paṭhanāddhāraṇānmarttyastrailokyaiśvaryabhāgbhavet || 3 ||
(line 21244 ): trailokya-rakṣaṇasyāsya kavacasya ṛṣiḥ śivaḥ |
(line 21245 ): chando virāḍannapūrṇā devatā sarvasiddhidā
(line 21246 ): dharmārthakāmamokṣeṣu viniyogaḥ prakīrttitaḥ || 4 ||
(line 21247 ): hrīṃ namo bhagavatyante māheśvari padaṃ tataḥ || 5 ||
(line 21248 ): annapūrṇe tataḥ svāhā caiṣā saptadaśākṣarī |
(line 21249 ): pātu māmannapūrṇā sā yā khyātā bhuvanatraye || 6 ||
(line 21250 ): vimāyā praṇavādyaiṣā tathā saptadaśākṣarī |
(line 21251 ): pātvannapūrṇā sarvāṅge ratnakumbhānnapātradā || 7 ||
(line 21252 ): śrībījādyā tathaivaiṣā dvirandhrārṇā tathā mukham |
(line 21253 ): praṇavādyā bhruvau pātu kaṇṭhaṃ vāgbījapūrvikā || 8 ||
(line 21254 ): kāmabījādikā caiṣā hṛdayaṃ tu maheśvarī |
(line 21255 ): tāraṃ śrīṃ hrīṃ ca namonte ca bhagavatīpadaṃ tataḥ || 9 ||
(line 21256 ): māheśvarī padaṃ cānnapūrṇe svāheti pātu me |
(line 21257 ): nābhimekārṇaviṃśarṇā pāyānmāheśvarī sadā || 10 ||
(line 21258 ): tāraṃ māyā ramā kāmaḥ ṣoḍaśārṇāstataḥ param |
(line 21259 ): śiraḥsthā sarvadā pātu viṃśatyarṇātmikā parā || 11 ||
(line 21260 ): karau pādau sadā pātu ramā kāmo dhruvastathā |
(line 21261 ): dhvajañca sarvadā pātu viṃśatyarṇātmikā ca yā || 12 ||
(line 21262 ): annapūrṇā mahāvidyā hrīṃ pātubhuvaneśvarī |
(line 21263 ): śiraḥ śrīṃ hrīṃ tathā klīṃ ca tripuṭā pātu me gudam || 13 ||
(line 21264 ): ṣaṭdīrghabhājā bījena ṣaḍaṅgāni punantu mām |
(line 21265 ): indro māṃ pātu pūrve ca vahnikoṇe'nalo'vatu || 14 ||
(line 21266 ): yamo māṃ dakṣiṇe pātu nair-ṛtyāṃ nir-ṛtistathā |
(line 21267 ): paścime varuṇaḥ pātuvāyavyāṃ pavano'vatustathā || 15 ||
(line 21268 ): kuberaścottare pātu māmaiśānyaṃ śaṅkaro'vatu |
(line 21269 ): ūrdhvādhaḥ pātu satataṃ brahmānanto yathā kramāt || 16 ||
(line 21270 ): pāntu vajrādyayudhāni daśadikṣu yathā kramāt |
(line 21271 ): iti te kathitaṃ puṇyaṃ trailokyarakṣaṇaṃ param || 17 ||
(line 21272 ): yaddhṛtvā paṭhanāddevāḥ sarvaiśvaryamavāpnuyuḥ |
(line 21273 ): brahmā viṣṇuśca rudraśca dhāraṇātpaṭhanādyataḥ || 18 ||
(line 21274 ): sṛjatyavati kalpe-kalpe pṛthak pṛthak |
(line 21275 ): puṣpāñjalyaṣṭakaṃ devyai mūlenaiva samarpayet || 19 ||
(line 21276 ): kavacasyāsya paṭhanāt pūjāyāḥ phalamāpnuyāt |
(line 21277 ): vāṇī vaktre vaset tasya satyaṃ satyaṃ na saṃśayaḥ || 20 ||
(line 21278 ): aṣṭottaraśataṃ cāsya puraścaryāvidhiḥ smṛtaḥ |
(line 21279 ): bhūrje vilikhya guṭikāṃ svarṇasthāṃ dhārayedyadi || 21 ||
(line 21280 ): kaṇṭhe vā dakṣiṇe bāhau sopi puṇyavatāṃ varaḥ |
(line 21281 ): brahmāstrādīni śastrāṇi tadgātraṃ prāpya pārvati |
(line 21282 ): mālyāni kusumānyeva sukhadāni bhavanti hi || 22 ||
(line 21283 ):
(line 21284 ): iti bhairavatantre bhairavabhairavīsaṃvāde annapūrṇā kavacaṃ
(line 21285 ): samāptam |
Rudrayāmala Annapūrṇā sahasranāmam || from Āgama-kalpa-latā of Yadunātha
devyuvāca
kailāsaśikharāśīnaṁ mahādeva maheśvaram || 15-45 ||
pāvatī parayā prītyā paprache śaśiśakharam |
śrīpārvatyuvāca
kathamīśānaṁ sarva sarvajñalokeśasukhamuttamam || 15-46 ||
labhete mānavā nityaṁ vādhyante pīḍayā na ca |
dāridya hata cintānāṁ navuddhiḥ pratibhāti hi || 15-47 ||
ālasākamahināśca najāyate ṣvapiḍanāt |
kathaṁ sāmrājya saukhyaṁ te labhante niścalaṁ vibhuḥ || 15-48 ||
tanme kathaya deveśa yadi snehāsti māṁ prati |
sarvajñosi mahādeva lokānugrahakāraka || 15-49 ||
dāridranāśanopāyaṁ vada sāmrājya dācakam |
śrīmahādevovāca
annapūrṇā mahāvidyā ādyā bhagavatī śivā || 15-50 ||
ārādhitā saivaloke dadāti vipulaṁ śriye |
bhogamokṣapradā nityaṁ sāmrājyasukha dāyini || 15-51 ||
tayā sṛṣṭamidaṁ viśvaṁ ta yaiva paripālyate |
sukhadā paramā śakti rājyā māyeti viśrutā || 15-52 ||
tasyā sahasranāmākhyaṁ stotraṁ mokṣaikasādhanam |
dāridra nāśanaṁ loke mahadaiśvarya dāyakam || 15-53 ||
tasya va paṭhanā lokāṁ viṣṇu pālaya te dhruvam |
tasyā saṁspṛtyanāmāni prātarutthāya mānavaḥ || 15-54 ||
aṣṭottaraśataṁ japtvā stutvā bhagavati śivām |
śuci bhūtvā yaje devī vicitra vasanāṁ śubhām || 15-55 ||
raktāṁ sauvarṇado vīcaṁ vibhratī dakṣiṇe bhuje |
vāme māśikyapātraṁ tu madhurānnaṁ prapūjitam || 15-56 ||
annadānaratāṁ devīṁ prasannavadanāṁ sadā |
tā su saṁpūjya deveśī labhate vipulāṁ śriyam || 15-57 ||
athavā kevalaṁ tasyā paṭe nāmasahasrakam |
te naiva labhate saukhyaṁ sāmrājya sukhamuttamam || 15-58 ||
tathaiva dīyate cānnaṁ tanmayā bhujyate gaṇaiḥ |
puṇyaṁ sahasranāmedaṁ bhavānyā stotramuttamam || 15-59 ||
pravakṣyāmi tava snehāṁ llokānāṁ sukhahetave |
oṁ annapūrṇā sahasranāma stotrasya mahādeva ṛṣi anuṣṭupchandaḥ
śrīannapūrṇā devatā mama śrī samṛddhau viniyogaḥ ||
oṁ annapūrṇā mahāvidyā mahālakṣmī manoramā || 15-60 ||
vidyā nārāyaṇī śānā jagan mātā sarasvatī |
viṣṇumāyā mahāmāyā śivāśāntā śivapriyā || 15-61 ||
padmā padmāvatī padmā mukhī padmavibhūṣaṇā |
sunandā nandini nandā nandā gāpasutā śubhā || 15-62 ||
tripurā parameśāni vālā varṇā varapradā |
bhavānī bhava patnī ca bhavamīti vināśini || 15-63 ||
siddhavidyā mahāśakti svadhā svāhā ramā rati |
māheśvarī dhṛtirmedhā suprītā prītivardhanī || 15-64 ||
pathyā prīti prasiddhā ca paramānanda rūpiṇī |
puruhuta priyā pṛthvī paramaiśvarya dāyini || 15-65 ||
durgā ti ṭāśanī durgā jayadā padmalocanā |
kṣānti kṣamaṁkarī kānti kāmini vā sajīvani || 15-66 ||
apurṇā śāṁkarī gaurī gaurī gaṅgā godāvarī tathā |
yoganidrā mahānidrā tantrā tantraprakāśini || 15-67 ||
muditā madanollāsā madanāntaka vallabhā |
prabhāvatī mandahā sā tārā śūnyanivāśini || 15-68 ||
prajñā madhumatī dhyātrī śailarājasutā jayā |
mātaṅgī vasudhā vālā vālikā ca vasundharā || 15-69 ||
kṣīrārṇavasutā raktī raktavastrāttarīyakā |
himavat tanayā divyā sarvadeva prapūjitā || 15-70 ||
oṁ kārā ca paraṁ jyoti paramānandakāriṇī |
kṣiti kṣemaṁ karī kṣemā kṣudhā kṣobha vināśinī || 15-71 ||
arddhamātrā sthitā nityā arddhacandravibhūṣitā |
kāmadā kāśini kāmyā kāmākhyā kulapālinī || 15-72 ||
kāśī kāṁcī avatī ca durgā durgati nāśinī |
kamalā kāruṇā kīrttiḥ kuṁjalīśvaragāmini || 15-73 ||
brāhmī nārāyaṇī raudrī guṇatrayavibhāvini |
māheśvari subhadrā ca vārāhī nārasiṁhīkā || 15-74 ||
kaumārī kumudā kālī mālini siṁhagāmini |
viśvamātā ca gāyatrī sāvitrī padmā rājalakṣmīḥ prabhāvatī || 15-75 ||
sulocanā mahāmāyā trinetrā padmalocanā |
prasphullapadmavadanā candrārdhakṛta śekharā || 15-76 ||
smare vaktrā rājaniti | kālindī kulapūjitā |
mandākini janhukanyā jānhavī jagadamvikā || 15-77 ||
kāverī ca vipāśā ca śatadruśca sarasvatī |
kiratoyā ca sarayūrevā phalaśca kauśikī || 15-78 ||
candrabhā gāṁḍakī ca narmadā devikā tathā |
puṇyālayā puṇyadehā pavitrā paramā parā || 15-79 ||
prātaḥ savyā puṇyanāmnī puruṣārtha pravarttinī |
triśaktirmokṣadā raṁbhā viṣaṁcī ca pinākinī || 15-80 ||
ichā māyā mahāśakti bhairavī bhayanāśini |
girirājasutā gaurīrmahālakṣmīrmahodayā || 15-81 ||
bhagavatirbhogavatī bhoga śāyini * * * |
susmitā sumukhī cāruhāsinī priyabhāṣiṇī || 15-82 ||
satyāvatī sītā sādhvī satyā sādhujanāśrayā |
suvarṇavarṇaraktāṅgī vicitrāṁ varabhūṣaṇā || 15-83 ||
kātyāyaṇī jaganmātā sudhāsindhu nivāsini |
amṛtā mānadā pūṣā pūrṇacandranibhānanā || 15-84 ||
tripurā parameśāni sundarī purasundarī |
śruti smṛti mahāvidyā * * * * guṇālayā || 15-85 ||
kātyāyanī jaganmātā hemavatī himādrijā |
susmitā sumukhī saumyā sundarī surapūjitā || 15-86 ||
sarvāṅgasundari raktā taruṇārkasamaprabhā |
ṣoḍaśī paṁcamividyā mahāsaptadaśī tathā || 15-87 ||
ugrakālī mahākāli bhadrakāli parājitā |
śivadūti mahānidrā yoganidrā purātani || 15-88 ||
vilikātaruṇi vṛddhā pauṭapaṁ kajalocanā |
kalākāṣṭā muhurto ca karuṇāmṛtavarṣiṇī || 15-89 ||
gandhapriyā sugandhā ca karpurāmodadhāriṇi |
kāmadeva kalārāmā kumārī pūjana priyā || 15-90 ||
madhuśrīrmādhavī mādhvī manamātaṅgagāmini |
madahāsā ca mātaṅgī muktāhāravibhūṣaṇā || 15-91 ||
śākaṁbharī suśīlā ca śītalāśobhaneśvarī |
madhumati mahāsiddhiḥ siddhavandyā śubhānanā || 15-92 ||
jagajīvamayī yajñā yajñakarttiyaju priyā |
jhakusāmārtha va nilayā rāmā rāmapriyārati || 15-93 ||
taruṇādityaśaṁkāśā caṁdrakoṭisamaprabhā |
maṇimaṇḍapamadhyasthā suratnavedikāgatā || 15-94 ||
ratnasiṁhāsanāsinā kiritakuṁjalojvalā |
kuṁjarīścarakuṁbhoktā muktāraṁjitanāsikā || 15-95 ||
sūryakāntendukāntādyā hīrāphāravirājitā |
mahārharatnaghaṭitā keyūrakaṁkaṇānvitā || 15-96 ||
(line 29320 ): aṁguliyakacitrāṁgī sudhyā ca sumekhalā |
(line 29322 ): kalamaṁjīranādādyā sukeśukanāśikā || 15-97 ||
(line 29324 ): dāḍimiratnadaśanā viṁvoṣṭī vimalātulā |
(line 29326 ): dayāvati duḥkhahartti daśavaktravināśinī || 15-98 ||
(line 29327 ):
(line 29328 ): mṛgākṣī mṛganetrā ca mṛgīmadhurabhāṣiṇi |
(line 29329 ):
(line 29330 ): hrīṁ kāmarūpamāyākhyā kaṁvūgrivādyasastanī || 15-99 ||
(line 29331 ):
(line 29332 ): vuddhidā siddhidā vuddhirvadamārgaratāvarā |
(line 29333 ):
(line 29334 ): mūlādhārāsthitā nityā kuṁḍalikulamārgagā || 15-100 ||
(line 29335 ):
(line 29336 ): iḍā ca piṁgalā caiva suṣumnā hastijihvikā |
(line 29337 ):
(line 29338 ): citriṇiṁ śaṁkhini pūṣā piṁgalā ca yaśaśvinī || 15-101 ||
(line 29339 ):
(line 29340 ): alaṁvu sā kuhūścaiva kāmadā kāmarūpiṇī |
(line 29341 ):
(line 29342 ): siṁdūrāruṇavarṇā ca siṁdūratilakojvalā || 15-102 ||
(line 29343 ):
(line 29344 ): senā sītā satī vālā satyasaubhāgyadāyini |
(line 29345 ):
(line 29346 ): mainākabhaginī mānyā mānamīdyāmanasvini || 15-103 ||
(line 29347 ):
(line 29348 ): animādiguṇopetā ṣaṭcakrakramavāsini |
(line 29349 ):
(line 29350 ): ḍākini śākini caiva kākinī hākinī tathā || 15-104 ||
(line 29351 ):
(line 29352 ): rākinī lākini līlā lāvānya vuddhicaṇḍikā |
(line 29353 ):
(line 29354 ): dhaniṣṭā dhanadā dhānyā dhīrādharmavivavardhinī || 15-105 ||
(line 29355 ):
(line 29356 ): sauḍāmini mukeśi ca śarvāṇī halavallabhā |
(line 29357 ):
(line 29358 ): haripriyā sarvahetu sarvādyā sarvadāyinī || 15-106 ||
(line 29359 ):
(line 29360 ): maṇḍahā sasmitamukhi samudratanayā parā |
(line 29361 ):
(line 29362 ): yogini yogayuktā ca yajñakarmapravarttini || 15-107 ||
(line 29363 ):
(line 29364 ): kaumārī vṛttikā kīrttistuṣṭi puṣṭikṣamā kṣiti |
(line 29365 ):
(line 29366 ): vicitrā citriṇī citrā caturāmanapūjitā || 15-108 ||
(line 29367 ):
(line 29368 ): totalā tulasī tuṣṭā turiyā vimalā tulā |
(line 29369 ):
(line 29370 ): kātyāyaṇī krītu svasthā suśabdā ca sanātanī || 15-109 ||
(line 29371 ):
(line 29372 ): dāridryadamanī dāntā dāmodaraparāyaṇā |
(line 29373 ):
(line 29374 ): dayāvatī pūrṇamanāścadramukhyānurāgini || 15-110 ||
(line 29375 ):
(line 29376 ): anādinidhanā dakṣā dakṣagrajñavināśini |
(line 29377 ):
(line 29378 ): gandhārcitā gandhavati gandharvagaṇasevitā || 15-111 ||
(line 29379 ):
(line 29380 ): padmagandhā patākā ca paramānandadāyinī |
(line 29381 ):
(line 29382 ): amṛtā prāṇadā prāṇā pragatmā pārameśvarī || 15-112 ||
(line 29383 ):
(line 29384 ): śiva nṛtyakṛtā modā smerānanasaroruhā |
(line 29385 ):
(line 29386 ): candrakāntiścakārākṣī lopāmudrā sureśvarī || 15-113 ||
(line 29387 ):
(line 29388 ): arundhati lukmiṇi ca rādhyā rāvananāśini |
(line 29389 ):
(line 29390 ): svapnāvati citrarekhā urvaśī cati trilottamā || 15-114 ||
(line 29391 ):
(line 29392 ): javākusumasaṁkāśā taritā tariṇiturā |
(line 29393 ):
(line 29394 ): sukhasatyasaṁkalpā saṁkalpitaprapūriṇī || 15-115 ||
(line 29395 ):
(line 29396 ): śubhrā vilāsinibhūṣyā bhūṣabhūtapati priyā |
(line 29397 ):
(line 29398 ): śivapriyā śubhā śobhā sarvasaubhāgyavardhanī || 15-116 ||
(line 29399 ):
(line 29400 ): kāmakalā kriyā krīḍā kaulikī kulajāmalā |
(line 29401 ):
(line 29402 ): kalpalatā kulastrī nakuhuḥ kaiṭabhanāśini || 15-117 ||
(line 29403 ):
(line 29404 ): mahiṣāsurahartti ca mahābhayavināśini |
(line 29405 ):
(line 29406 ): caṇḍihā caṇḍarūpā ca caṇḍamuṇḍavināśini || 15-118 ||
(line 29407 ):
(line 29408 ): ākri-ānandabhairavī vālā bhairavī bhairava priyā |
(line 29409 ):
(line 29410 ): caitanyabhairavī nityā bhairavī rudrabhairavī || 15-119 ||
(line 29411 ):
(line 29412 ): kāmeśvarī bhairavī ca tathā tripurabhairavī |
(line 29413 ):
(line 29414 ): bhuvaneśī bhairavī ca tathā tripurabhairavī || 15-120 ||
(line 29415 ):
(line 29416 ): bhuvaneśī bhairavī ca mahāsaptadaśī tathā |
(line 29417 ):
(line 29418 ): paṁcadaśī ṣoḍaśī ca śrīmatripurasundarī || 15-121 ||
(line 29419 ):
(line 29420 ): kauśāṁvī kauśakī kṛṣṇā kuśajñā kumudasmitā |
(line 29421 ):
(line 29422 ): kāmāntaka priyā khyātā sugatā khagavāhinī || 15-122 ||
(line 29423 ):
(line 29424 ): guṇātrayamayī guvāhinī * * * * * * |
(line 29425 ):
(line 29426 ): guṇātrayamayī guvī gorī gurutaroti hā || 15-123 ||
(line 29427 ):
(line 29428 ): ghamāsutṛhiṇī ghoṣā śāṁ ca ghanālayā |
(line 29429 ):
(line 29430 ): paṁcamī vāgmayaṁ candrā caturvargaphalapradā || 15-124 ||
(line 29431 ):
(line 29432 ): dhātridhara priyā jīvā jarāmṛtyuvināśini |
(line 29433 ):
(line 29434 ): jhaṁkārā jhaṭiti jhaṁjhā jhaṁkārā ca ghanastatā || 15-125 ||
(line 29435 ):
(line 29436 ): jhaṁjhaśabdasvarūpā caṇḍi ḍimī ḍamarū priyā |
(line 29437 ):
(line 29438 ): ṭakkā vādyavatī dṛkkā tāpatrapavināśini || 15-126 ||
(line 29439 ):
(line 29440 ): thakārākṣararūpā ca dayāsindhu dhurandharā |
(line 29441 ):
(line 29442 ): nasinī nandini naukā nārānārāyaṇa priyā || 15-127 ||
(line 29443 ):
(line 29444 ): padmapriyā padmahastā phalguphalgubhava piryā |
(line 29445 ):
(line 29446 ): viṣṇuvakṣasthalasthā ca | bhāratī bharatācitā || 15-128 ||
(line 29447 ):
(line 29448 ): madhupānaratā madhva | mādhavī madanapriyā |
(line 29449 ):
(line 29450 ): yaduvaṁśasamudbhūtā yā devī yā davācitā || 15-129 ||
(line 29451 ):
(line 29452 ): ramā rāma priyā ramyā lakṣaṇā lakṣamaṇā priyā |
(line 29453 ):
(line 29454 ): vāsudeva ratā vagmi vandhūkakusumāruṇā || 15-130 ||
(line 29455 ):
(line 29456 ): śeṣikā sukhirā ṣaṣṭi ṣaṭkoṇā cakrasaṁsthitā |
(line 29457 ):
(line 29458 ): sadgati sumati sevyā haṁsī kṣatriya saṁbhavā || 15-131 ||
(line 29459 ):
(line 29460 ): ajñānanāśini ājñā indriyā īśvarapriyā |
(line 29461 ):
(line 29462 ): umā ūṣmā jhakārā ca jhṛkārāsurarūpiṇi || 15-132 ||
(line 29463 ):
(line 29464 ): ketakī cakrakārā ca kṛntikī kṛtikā surā |
(line 29465 ):
(line 29466 ): eka aiśvaryadātrī ca auṣadhīścauṣadhaṁ tathā || 15-133 ||
(line 29467 ):
(line 29468 ): vindurūpā visargā ca śāṁkarisarvadevatā |
(line 29469 ):
(line 29470 ): mahākulinā niṣkāmā sakāmā kāmajīvani || 15-134 ||
(line 29471 ):
(line 29472 ): cintāmaṇiścintanīyā caturā caturānanā |
(line 29473 ):
(line 29474 ): annapātradharā pūrṇā darvihastā dayāvati || 15-135 ||
(line 29475 ):
(line 29476 ): karpūrā mādini svāsā kāmarūpanivāsini |
(line 29477 ):
(line 29478 ): susmitā sumukhi saumyā sāmanīti śakuntalā || 15-136 ||
(line 29479 ):
(line 29480 ): madhumatī jayatī ca jayadākṣābhanāśini |
(line 29481 ):
(line 29482 ): puṣpariyā puṣparatā nānāpuṣpopaśobhitā || 15-137 ||
(line 29483 ):
(line 29484 ): padmāsanā padmahastā padmāsyā padmalocanā |
(line 29485 ):
(line 29486 ): puṣpavāṇadharā puṣpī pūrṇamā mṛgalocanā || 15-138 ||
(line 29487 ):
(line 29488 ): mṛgākṣī mṛgarājasthā mṛganetrā kumārikā |
(line 29489 ):
(line 29490 ): bhusuḍī cāpinī pāśahastā parighadhāriṇi || 15-139 ||
(line 29491 ):
(line 29492 ): śaṁkhini cakrihastā padmahastā gatirgadā |
(line 29493 ):
(line 29494 ): varjiṇi cāpinī kharḍgadhāriṇi siṁhavāhini || 15-140 ||
(line 29495 ):
(line 29496 ): vasudhā vasudhārā ca jayā śākaṁbharī tathā |
(line 29497 ):
(line 29498 ): vijayā ca jayanti ca sarvaśatrūvināśini || 15-141 ||
(line 29499 ):
(line 29500 ): śitalā ca suśīlā ca śālasaundaryadāyini |
(line 29501 ):
(line 29502 ): ajitā mohini mānyā jayaśrījayaśālini || 15-142 ||
(line 29503 ):
(line 29504 ): aparājitāmitā daugghrī * vilāsini tathā |
(line 29505 ):
(line 29506 ): triśūladhāriṇi dhūmrā dhūmrārcidhūrjaṭipriyā || 15-143 ||
(line 29507 ):
(line 29508 ): śūlini śaktihastā ca varakhaṅgadhāriṇi |
(line 29509 ):
(line 29510 ): pinākimi dayā dambhā dambhādanujedraṁvināśini || 15-144 ||
(line 29511 ):
(line 29512 ): parāparakalā kāntā triśaktitripurāntakā |
(line 29513 ):
(line 29514 ): brāhmī māheśvarīścaidrī vaiṣṇavī viṣṇuvallabhā || 15-145 ||
(line 29515 ):
(line 29516 ): ichaśaktirviṣṇumāyā kāmadhenuḥ kalāvati |
(line 29517 ):
(line 29518 ): caturbhujā dvibhujā ca vadbhujāṣṭabhujā tathā || 15-146 ||
(line 29519 ):
(line 29520 ): śatavāhuḥ sahasrākṣī indrākṣī indrapūjitā |
(line 29521 ):
(line 29522 ): kuverapūjitā kauryā kauverī kusudasmitā || 15-147 ||
(line 29523 ):
(line 29524 ): siddhasevyā mahālakṣmī mṛḍānimṛduvallabhā |
(line 29525 ):
(line 29526 ): puruhutapriyā pṛthvī pārvatī paradevatā || 15-148 ||
(line 29527 ):
(line 29528 ): prabhā jyotsnā kṣamā kṣemā sarvamaṅgalakāriṇi |
(line 29529 ):
(line 29530 ): dātā padmāvatinandā sunandā surananditā || 15-149 ||
(line 29531 ):
(line 29532 ): pathā priyaṁkaridhairyā yajñavidyā ca śāṁkarī |
(line 29533 ):
(line 29534 ): aparṇā ca sugotrā ca prasiddhā siddhasevite || 15-150 ||
(line 29535 ):
(line 29536 ): saṁdahā ca muditā jyotiḥ kumudahāsini |
(line 29537 ):
(line 29538 ): prajñā prajñā parāpūrṇā paraṁ jyoti svarūpiṇī || 15-151 ||
(line 29539 ):
(line 29540 ): candracūḍa ca caṁḍāsyā candramaṁlavarttinī |
(line 29541 ):
(line 29542 ): sāmrājyadāyini dheyā tārā madhumati madhuḥ || 15-152 ||
(line 29543 ):
(line 29544 ): navayauvanasaṁpannā mattamātaṁgagāmini |
(line 29545 ):
(line 29546 ): śāradā sādhakaprītā kalpaśākhī tale sthitā || 15-153 ||
(line 29547 ):
(line 29548 ): ardhendubhūṣaṇā bhavyā bhāratī haṁsavahinā |
(line 29549 ):
(line 29550 ): svāhāsvadhā vaṣaṭkārā svadhā hārakṛpāvati || 15-154 ||
(line 29551 ):
(line 29552 ): vedamātā trayīvārttā saṅgati satparāyaṇā |
(line 29553 ):
(line 29554 ): śraddhā vuddhi smṛtirmedhā kamalā keśapriyā || 15-155 ||
(line 29555 ):
(line 29556 ): devaśakti suparvā ca satyadharmaparāyaṇā |
(line 29557 ):
(line 29558 ): vṛṣārūḍhā jagadhātṛ dīptakāṁcanasannibhā || 15-156 ||
(line 29559 ):
(line 29560 ): siddhamantrā vedavidyā vedamārgapravarttini |
(line 29561 ):
(line 29562 ): kaṁvugrīvā ca sumati śivadūti suci smitā || 15-157 ||
(line 29563 ):
(line 29564 ): kuṇḍalinī jagadgarbhā mūlādhāranivāsini |
(line 29565 ):
(line 29566 ): śvāsochāsagatirjīvā jarāmṛtyuvināśini || 15-158 ||
(line 29567 ):
(line 29568 ): candramaṇḍalamadhyasthā paramāmṛtavarṣiṇi |
(line 29569 ):
(line 29570 ): tapaśvinī tapaḥ siddhiḥ stapasaḥ siddhidāyini || 15-159 ||
(line 29571 ):
(line 29572 ): tayo niṣṭā tapoyuktā tāpasī ca pa priyā |
(line 29573 ):
(line 29574 ): aṁviko vālikā vandhyā surarājavarapradā || 15-160 ||
(line 29575 ):
(line 29576 ): paraṁbrahmamapi varṇā paṁcāśadvarṇarūpiṇi |
(line 29577 ):
(line 29578 ): śiva nṛtya kṛtā medā muditā madhurasvarā || 15-161 ||
(line 29579 ):
(line 29580 ): saudāmini sumadhyā ca śarvarī tāmasī dayā |
(line 29581 ):
(line 29582 ): cārvāṅgī ca triṇābhāntā aditi satyavādini || 15-162 ||
(line 29583 ):
(line 29584 ): sthūlā sūkṣmātarā sarvakalyāṇakāriṇi |
(line 29585 ):
(line 29586 ): paramātmā svarūpā ca cidānandasvarūpiṇī || 15-163 ||
(line 29587 ):
(line 29588 ): kalakaṭhī kaṁvukaṇṭhī rāginiśobhanasvarā |
(line 29589 ):
(line 29590 ): vāgīśvarī vaśinī ca viśiṣṭāśiṣṭavatsarā || 15-164 ||
(line 29591 ):
(line 29592 ): svasthā śobhānvitā śobhā subhadrā bhaktavatsalā |
(line 29593 ):
(line 29594 ): bhaktānandakarī bhaktirbhaktasaṁpat prapūraṇi || 15-165 ||
(line 29595 ):
(line 29596 ): susmitā madanollāsā kāmavījasvarūpiṇī |
(line 29597 ):
(line 29598 ): satvavatī dharmaniṣṭā vāgīśī ca prabhāvati || 15-166 ||
(line 29599 ):
(line 29600 ): lokavaśya pradā vaśyā vaśinī vyāsapūjitā |
(line 29601 ):
(line 29602 ): trailokya jananī tuṣṭā sarvatuṣṭi vivarddhinī || 15-167 ||
(line 29603 ):
(line 29604 ): śiva tuṣṭikari śāntā śatyāṅkakhaṇḍabhūṣitā |
(line 29605 ):
(line 29606 ): manasvinī kalpalatā maṁgalādīnavatsalā || 15-168 ||
(line 29607 ):
(line 29608 ): sarvadevamayī dhanyā dhanadā śivanartakī |
(line 29609 ):
(line 29610 ): cintāmaṇiścintanīyāṁ jāgratī dīnavatsarā || 15-169 ||
(line 29611 ):
(line 29612 ): vyaktā vyaktānekamūrttiḥ strailokyapāvaneśvarī |
(line 29613 ):
(line 29614 ): sarvasaṁmohanaripu sarvamaṁgaladāyini || 15-170 ||
(line 29615 ):
(line 29616 ): sarvācāravatī sarvadevakanyādhidevatā |
(line 29617 ):
(line 29618 ): ikṣyā pūjyā vibhā bhūtiryaṇamyā brahmavādinī || 15-171 ||
(line 29619 ):
(line 29620 ): candrānanā cakorākṣī cārunetrā sulocanā |
(line 29621 ):
(line 29622 ): trinetrapadmapatrākṣi padmatrākṣī padmagarbhasamadyuti || 15-172 ||
(line 29623 ):
(line 29624 ): ānvikṣikī prabhābhūti kuraṁgākṣī manoharā |
(line 29625 ):
(line 29626 ): vārāhi sucaritrā ca viśvagarbhā sanātani || 15-173 ||
(line 29627 ):
(line 29628 ): hiraṇyagarbhā garbhaduḥkhavimocanī |
(line 29629 ):
(line 29630 ): saumyā yāmyā vāyavī ca agneyī naiṛte tathā || 15-174 ||
(line 29631 ):
(line 29632 ): śatākṣī ca sahasrākṣī śuddhā śośī dhṛtirdharā |
(line 29633 ):
(line 29634 ): rukminī jānakī sītā satyalokanivāsini || 15-175 ||
(line 29635 ):
(line 29636 ): purāṇagocarā pūrvā mahabhakti vidhāyini |
(line 29637 ):
(line 29638 ): viṣṇumāhāmedhā ahalyā viśvapūriṇī || 15-176 ||
(line 29639 ):
(line 29640 ): manoharā manujñā ca māheśī varavarṇinī |
(line 29641 ):
(line 29642 ): mahāsmṛti kāmarūpā viśvarūpā mahomati || 15-177 ||
(line 29643 ):
(line 29644 ): bhāgīrathī kāśapī ca kamanīyānagātmajā |
(line 29645 ):
(line 29646 ): haripriyā girisutā kṣīrārṇavasamudbhavā || 15-178 ||
(line 29647 ):
(line 29648 ): vindhyasthā vindhyanilayā divyasthānanivāsini |
(line 29649 ):
(line 29650 ): padmāvatī candrakalā kamalī yā kalāvati || 15-179 ||
(line 29651 ):
(line 29652 ): jñāneśvarī jñānadātrī jñānadājñānadāyini |
(line 29653 ):
(line 29654 ): bhadrakāli viśālākṣī vahulā trikuṭā tithi || 15-180 ||
(line 29655 ):
(line 29656 ): pārijātaharā vāgmi turīyā turitālakā |
(line 29657 ):
(line 29658 ): pāśāṅkuśadharā vaṇyā sarvavaśyaviyinī || 15-181 ||
(line 29659 ):
(line 29660 ): haradhāṁgaharāhṛdyā hṛdayaṁbhojavāsinī |
(line 29661 ):
(line 29662 ): śaraṇyā śaraṇā śyāmā śāravendu samaprabhā || 15-182 ||
(line 29663 ):
(line 29664 ): śrīmati vimalā prītā śiśīrā calakanyakā |
(line 29665 ):
(line 29666 ): suramānyā suraśreṣṭā praṇatatrāsanāśini || 15-183 ||
(line 29667 ):
(line 29668 ): harapatni girisutā śarvāṇī haravallabhā |
(line 29669 ):
(line 29670 ): kārtṛ hartṛ pālayitrī sarvevāṁcha phalapradā || 15-184 ||
(line 29671 ):
(line 29672 ): stuti stuti priyāste tā | havihavya priyā havi |
(line 29673 ):
(line 29674 ): sarvāṅgasundari raktā kauśāṁvī kusumaṁ priyā || 15-185 ||
(line 29675 ):
(line 29676 ): lopāmudrāruṁdhati ca nandinī vasumālikā |
(line 29677 ):
(line 29678 ): purāli gṛhiṇi pūrṇā paṁḍarīkākṣavallabhā || 15-186 ||
(line 29679 ):
(line 29680 ): guṇāmuyā guṇavati guṇagauravasundari |
(line 29681 ):
(line 29682 ): sarvāśrayā sarvaguṇā sarvānandanakāriṇi || 15-187 ||
(line 29683 ):
(line 29684 ): sarvamantramayī modinyaruṇānaṁgadīpini |
(line 29685 ):
(line 29686 ): kumāri pūjaka prītā kumārī vratacāriṇī || 15-188 ||
(line 29687 ):
(line 29688 ): kuśāvatī ca kauśalyā jagadaṁvā vujekṣaṇā |
(line 29689 ):
(line 29690 ): supremā suprabhā sādhyā sādhakābhīṣṭadāyini || 15-189 ||
(line 29691 ):
(line 29692 ): kalpānakāriṇikalpā sarvakalpā nadāyinī |
(line 29693 ):
(line 29694 ): maṁgalā śobhanā śuddhā sarvamaṁgaladāyini || 15-190 ||
(line 29695 ):
(line 29696 ): stotraṁ sahasranāmākhyaṁ śivā yā śivabhāṣitam |
(line 29697 ):
(line 29698 ): ya paṭhet prayato nityaṁ bhaktiyuktena cetasā || 15-191 ||
(line 29699 ):
(line 29700 ): niścalā kamalā tasya vāṇī vadananartakī |
(line 29701 ):
(line 29702 ): saubhāgyaṁ vardhataṁ nityaṁ dhanadhānyādikaṁ tathā || 15-192 ||
(line 29703 ):
(line 29704 ): dāridraṁ naiva jāyeta kule tasya madotsava |
(line 29705 ):
(line 29706 ): durbhikṣaśamanaṁ tasya yatre tatyate sadā || 15-193 ||
(line 29707 ):
(line 29708 ): putrapautradhanaṁ dhānyaṁ gomahiṣyādikaṁ tathā |
(line 29709 ):
(line 29710 ): gajāśca narasāmrājya vardhantena dine dine || 15-194 ||
(line 29711 ):
(line 29712 ): vaṁdhyā vā kākavandhyā vā naṣṭapatyāṁ ca yāganā |
(line 29713 ):
(line 29714 ): śrūtvā stotramidaṁ putra labhate cirajīvanam || 15-195 ||
(line 29715 ):
(line 29716 ): gorocanaṁ kuṁkumena likhitaṁ bhūrjapatrake |
(line 29717 ):
(line 29718 ): vāhuśirasikaṁṭhe vā saṁpūjya dhārayed yadi || 15-196 ||
(line 29719 ):
(line 29720 ): bhaktā yogyān yathā kāmānante divyāgaṇo bhavet |
(line 29721 ):
(line 29722 ): tasyāt pūrveśagā bhūpāle kavaścaṁ vrajanti hi || 15-197 ||
(line 29723 ):
(line 29724 ): śatravo nāmāyāṁ mitrāṇāṁ vardhate sukham |
(line 29725 ):
(line 29726 ): yāni cedanti kāmāni haṭhāt tāni labhennara || 15-198 ||
(line 29727 ):
(line 29728 ): bhūtapretapiśācāśca rākṣasā dānavāścaya |
(line 29729 ):
(line 29730 ): nadṛṣṭamapi śaktāste dhṛtaṁ ye na mahāstavam || 15-199 ||
(line 29731 ):
(line 29732 ): sarvatracalā lakṣmī niścalā tasya mandire |
(line 29733 ):
(line 29734 ): vāṇi tasya vased vaktre devī satyaṁ na saṁśayaḥ || 15-200 ||
(line 29735 ):
(line 29736 ): idaṁ stotraṁ paṭhitvā tu yatra yatraiva gachati |
(line 29737 ):
(line 29738 ): tatra tatra labhe nityaṁ vijayaṁ bhogamuttamam || 15-201 ||
iti śrīrudrayāmale umāmaheśvarasaṁvāde annapūrṇā sahasranāmastotraṁ samāptam ||
% Text title : annapUrNAsahasranAmastotram
% File name : annapUrNAsahasranAmastotra.itx
% Category : सहस्रनाम, देवी, पार्वती, अन्नपूर्ण, stotra
% Location : doc\_devii
% Author : Traditional
% Transliterated by : DPD, Alex
% Proofread by : DPD, NA
% Source : Rudrayamalatantra, bhagavatistutimanjari
% Latest update : February 14, 2015, March 31, 2016
% Send corrections to : Sanskrit@cheerful.com
%
% This text is prepared by volunteers and is to be used for personal study
% and research. The file is not to be copied or reposted for promotion of
% any website or individuals or for commercial purpose without permission.
% Please help to maintain respect for volunteer spirit.
%
\documentstyle[11pt,multicol,itrans]{article}
#include=ijag.inc
#endwordvowel=.h
\portraitwide
\parindent=100pt
\let\usedvng=\Largedvng % for 1 column
\pagenumbering{itrans}
\def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}}
\def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule}
\def\endtitles{\medskip\obeyspaceslines}
%%
\begin{document}
\engtitle{.. Shriannapurnasahasranamastotram ..}##
\itxtitle{.. shrIannapUrNAsahasranAmastotram ..}##\endtitles ##
श्रीरुद्रयामले
कैलासशिखरासीनं देवदेवं महेश्वरम् ।
प्रणम्य दण्डवद्भूमौ पार्वती परिपृच्छति ॥ 1॥
श्रीपार्वत्युवाच ।
अन्नपूर्णा महादेवी त्रैलोक्ये जीवधारिणी ।
नाम्नां सहस्रं तस्यास्तु कथयस्व महाप्रभो ॥ 2॥
श्रीशिव उवाच ।
शृणु देवि वरारोहे जगत्कारणि कौलिनि ।
आराधनीया सर्वेषां सर्वेषां परिपृच्छसि ॥ 3॥
सहस्रैर्नामभिर्दिव्यैस्त्रैलोक्यप्राणिपूजितैः ।
अन्नदायास्स्तवं दिव्यं यत्सुरैरपि वाञ्छितम् ॥ 4॥
कथयामि तव स्नेहात्सावधानाऽवधारय ।
गोपनीयं प्रयत्नेन स्तवराजमिदं शुभम् ॥ 5॥
न प्रकाश्यं त्वया भद्रे दुर्जनेभ्यो निशेषतः ।
न देयं परशिष्येभ्यो भक्तिहीनाय पार्वति ॥ 6॥
देयं शिष्याय शान्ताय गुरुदेवरताय च ।
अन्नपूर्णास्तवं देयं कौलिकाय कुलेश्वरी ॥ 7॥
OM अस्य श्रीमदन्नपूर्णासहस्रनामस्तोत्रमालामन्त्रस्य\,
श्रीभगवान् ऋषिः\, अनुष्टुप्छन्दः\,
प्रकटगुप्तगुप्ततर सम्पदाय कुलोत्तीर्ण निगर्भरहस्याति
रहस्यपरापरातिरहस्यातिपूर्वाचिन्त्यप्रभावा भगवती
श्रीमदन्नपूर्णादेवता\, हलो बीजं\, स्वराश्शक्तिः\, जीवो बीजं\,
बुद्धिश्शक्तिः\, उदानो बीजं\, सुषुम्ना नाडी\, सरस्वती शक्तिः\,
धर्मार्थकाममोक्षार्थे पाठे विनियोगः ॥
ध्यानम् ।
अर्कोन्मुक्तशशाङ्ककोटिवदनामापीनतुङ्गस्तनीं
चन्द्रार्धाङ्कितमस्तकां मधुमदामालोलनेत्रत्रयीम् ।
बिभ्राणामनिशं वरं जपपटीं शूलं कपालं करैः
आद्यां यौवनगर्वितां लिपितनुं वागीश्वरीमाश्रये ॥
अथ अन्नपूर्णासहस्रनामस्तोत्रम् ।
|| OM अन्नपूर्णायै नमः ॥
अन्नपूर्णा अन्नदात्री अन्नराशिकृतालया ।
अन्नदा अन्नरूपा च अन्नदानरतोत्सवा ॥ 1॥
अनन्ता च अनन्ताक्षी अनन्तगुणशालिनी ।
अच्युता अच्युतप्राणा अच्युतानन्दकारिणी ॥ 2॥
अव्यक्ताऽनन्तमहिमा अनन्तस्य कुलेश्वरी ।
अब्धिस्था अब्धिशयना अब्धिजा अब्धिनन्दिनी ॥ 3॥
अब्जस्था अब्जनिलया अब्जजा अब्जभूषणा ।
अब्जाभा अब्जहस्ता च अब्जपत्रशुभेक्षणा ॥ 4॥
अब्जानना अनन्तात्मा अग्रिस्था अग्निरूपिणी ।
अग्निजाया अग्निमुखी अग्निकुण्डकृतालया ॥ 5॥
अकारा अग्निमाता च अजयाऽदितिनन्दिनी ।
आद्या आदित्यसङ्काशा आत्मज्ञा आत्मगोचरा ॥ 6॥
आत्मसूरात्मदयिता आधारा आत्मरूपिणी ।
आशा आकाशपद्मस्था अवकाशस्वरूपिणी ॥ 7॥
आशापूरी अगाधा च अणिमादिसुसेविता ।
अम्बिका अबला अम्बा अनाद्या च अयोनिजा ॥ 8॥
अनीशा ईशिका ईशा ईशानी ईश्वरप्रीया ।
ईश्वरी ईश्वरप्राणा ईश्वरानन्ददायिनी ॥ 9॥
इन्द्राणी इन्द्रदयिता इन्द्रसूरिन्द्रपालिनी ।
इन्दिरा इन्द्रभगिनी इन्द्रिया इन्दुभूषणा ॥ 10॥
इन्दुमाता इन्दुमुखी इन्द्रियाणां वशङ्करी ।
उमा उमापतेः प्राणा ओड्याणपीठवासिनी ॥ 11॥
उत्तरज्ञा उत्तराख्या उकारा उत्तरात्मिका ।
ऋमाता ऋभवा ऋस्था ॠलॄकारस्वरूपिणी ॥ 12॥
ऋकारा च लृकारा च लॄतकप्रीतिदायिनी ।
एका च एकवीरा च एकारैकाररूपिणी ॥ 13॥
ओकारी ओघरूपा च ओघत्रयसुपूजिता ।
ओघस्था ओघसम्भूता ओघधात्री च ओघसूः ॥ 14॥
षोडशस्वरसम्भूता षोडशस्वररूपिणी ।
वर्णात्मा वर्णनिलया शूलिनी वर्णमालिनी ॥ 15॥
कालरात्रिर्महारात्रिर्मोहरात्रिः सुलोचना ।
काली कपालिनी कृत्या कालिका सिंहगामिनी ॥ 16॥
कात्यायनी कलाधारा कालदैत्यनिकृन्तनी ।
कामिनी कामवन्द्या च कमनीया विनोदिनी ॥ 17॥
कामसूः कामवनिता कामधुक् कमलावती ।
कामदात्री कराली च कामकेलिविनोदिनी ॥ 18॥
कामना कामदा काम्या कमला कमलार्चिता ।
काश्मीरलिप्तवक्षोजा काश्मीरद्रवचर्चिता ॥ 19॥
कनका कनकप्राणा कनकाचलवासिनी ।
कनकाभा काननस्था कामाख्या कनकप्रदा ॥ 20॥
कामपीठस्थिता नित्या कामधामनिवासिनी ।
कम्बुकण्ठी करालाक्षी किशोरी च कलापिनी ॥ 21॥
कला काष्ठा निमेषा च कालस्था कालरूपिणी ।
कालज्ञा कालमाता च कालधात्री कलावती ॥ 22॥
कालदा कालहा कुल्या कुरुकुल्ला कुलाङ्गना ।
कीर्तिदा कीर्तिहा कीर्तिः कीर्तिस्था कीर्तिवर्धनी ॥ 23॥
कीर्तिज्ञा कीर्तितपदा कृत्तिका केशवप्रिया ।
केशिहा केलीकारी च केशवानन्दकारिणी ॥ 24॥
कुमुदाभा कुमारी च कर्मदा कमलेक्षणा ।
कौमुदी कुमुदानन्दा कौलिनी च कुमुद्वती ॥ 25॥
कोदण्डधारिणी क्रोधा कूटस्था कोटराश्रया ।
कालकण्ठी करालाङ्गी कालाङ्गी कालभूषणा ॥ 26॥
कङ्काली कामदामा च कङ्कालकृतभूषणा ।
कपालकर्त्रिककरा करवीरस्वरूपिणी ॥ 27॥
कपर्दिनी कोमलाङ्गी कृपासिन्धुः कृपामयी ।
कुशावती कुण्डसंस्था कौबेरी कौशिकी तथा ॥ 28॥
काश्यपी कद्रुतनया कलिकल्मषनाशिनी ।
कञ्जस्था कञ्जवदना कञ्जकिञ्जल्कचर्चिता ॥ 29॥
कञ्जाभा कञ्जमध्यस्था कञ्जनेत्रा कचोद्भवा ।
कामरूपा च ह्रींकारी कश्यपान्वयवर्धिनी ॥ 30॥
खर्वा च खञ्जनद्वन्द्वलोचना खर्ववाहिनी ।
खड्गिनी खड्गहस्ता च खेचरी खड्गरूपिणी ॥ 31॥
खगस्था खगरूपा च खगगा खगसम्भवा ।
खगधात्री खगानन्दा खगयोनिस्वरूपिणी ॥ 32॥
खगेशी खेटककरा खगानन्दविवर्धिनी ।
खगमान्या खगाधारा खगगर्वविमोचिनी ॥ 33॥
गङ्गा गोदावरी गीतिर्गायत्री गगनालया ।
गीर्वाणसुन्दरी गौश्च गाधा गीर्वाणपूजिता ॥ 34॥
गीर्वाणचर्चितपदा गान्धारी गोमती तथा ।
गर्विणी गर्वहन्त्री च गर्भस्था गर्भधारिणी ॥ 35॥
गर्भदा गर्भहन्त्री च गन्धर्वकुलपूजिता ।
गया गौरी च गिरिजा गिरिस्था गिरिसम्भवा ॥ 36॥
गिरिगह्वरमध्यस्था कुञ्जरेश्वरगामिनी ।
किरीटिनी च गदिनी गुञ्जाहारविभूषणा ॥ 37॥
गणपा गणका गण्या गणकानन्दकारिणी ।
गणपूज्या च गीर्वाणी गणपाननन्दकारिणी ॥ 38॥
गुरुमाता गुरुरता गुरुभक्तिपरायणा ।
गोत्रा गौः कृष्णभगिनी कृष्णसूः कृष्णनन्दिनी ॥ 39॥
गोवर्धनी गोत्रधरा गोवर्धनकृतालया ।
गोवर्धनधरा गोदा गौराङ्गी गौतमात्मजा ॥ 40॥
घर्घरा घोररूपा च घोरा घर्घरनादिनी ।
श्यामा घनरवाऽघोरा घना घोरार्तिनाशिनी ॥ 41॥
घनस्था च घनानन्दा दारिद्र्यघननाशिनी ।
चित्तज्ञा चिन्तितपदा चित्तस्था चित्तरूपिणी ॥ 42॥
चक्रिणी चारुचम्पाभा चारुचम्पकमालिनी ।
चन्द्रिका चन्द्रकान्तिश्च चापिनी चन्द्रशेखरा ॥ 43॥
चण्डिका चण्डदैत्यघ्नी चन्द्रशेखरवल्लभा ।
चाण्डालिनी च चामुण्डा चण्डमुण्डवधोद्यता ॥ 44॥
चैतन्यभैरवी चण्डा चैतन्यघनगेहिनी ।
चित्स्वरूपा चिदाधारा चण्डवेगा चिदालया ॥ 45॥
चन्द्रमण्डलमध्यस्था चन्द्रकोटिसुशीतला ।
चपला चन्द्रभगिनी चन्द्रकोटिनिभानना ॥ 46॥
चिन्तामणिगुणाधारा चिन्तामणिविभूषणा ।
भक्तचिन्तामणिलता चिन्तामणिकृतालया ॥ 47॥
चारुचन्दनलिप्ताङ्गी चतुरा च चतुर्मुखी ।
चैतन्यदा चिदानन्दा चारुचामरवीजिता ॥ 48॥
छत्रदा छत्रधारी च छलच्छद्मविनाशिनी ।
छत्रहा छत्ररूपा च छत्रच्छायाकृतालया ॥ 49॥
जगज्जीवा जगद्धात्री जगदानन्दकारिणी ।
यज्ञप्रिया यज्ञरता जपयज्ञपरायणा ॥ 50॥
जननी जानकी यज्वा यज्ञहा यज्ञनन्दिनी ।
यज्ञदा यज्ञफलदा यज्ञस्थानकृतालया ॥ 51॥
यज्ञभोक्त्री यज्ञरूपा यज्ञविघ्नविनाशिनी ।
जपाकुसुमसङ्काशा जपाकुसुमशोभिता ॥ 52॥
जालन्धरी जया जैत्री जीमूतचयभाषिणी ।
जयदा जयरूपा च जयस्था जयकारिणी ॥ 53॥
जगदीशप्रिया जीवा जलस्था जलजेक्षणा ।
जलरूपा जह्नुकन्या यमुना जलजोदरी ॥ 54॥
जलजास्या जाह्नवी च जलजाभा जलोदरी ।
यदुवंशोद्भवा जीवा यादवानन्दकारिणी ॥ 55॥
यशोदा यशसां राशिर्यशोदानन्दकारिणी ।
ज्वलिनी ज्वालिनी ज्वाला ज्वलत्पावकसन्निभा ॥ 56॥
ज्वालामुखी जगन्माता यमलार्जुनभञ्जनी ।
जन्मदा जन्महा जन्या जन्मभूर्जनकात्मजा ॥ 57॥
जनानन्दा जाम्बवती जम्बूद्वीपकृतालया ।
जाम्बूनदसमानाभा जाम्बूनदविभूषणा ॥ 58॥
जम्भहा जातिदा जातिर्ज्ञानदा ज्ञानगोचरा ।
ज्ञानरूपाऽज्ञानहा च ज्ञानविज्ञानशालिनी ॥ 59॥
जिनजैत्री जिनाधारा जिनमाता जिनेश्वरी ।
जितेन्द्रिया जनाधारा अजिनाम्बरधारिणी ॥ 60॥
शम्भुकोटिदुराधर्षा विष्णुकोटिविमर्दिनी ।
समुद्रकोटिगम्भीरा वायुकोटिमहाबला ॥ 61॥
सूर्यकोटिप्रतीकाशा यमकोटिदुरापहा ।
कामधुक्कोटिफलदा शक्रकोटिसुराज्यदा ॥ 62॥
कन्दर्पकोटिलावण्या पद्मकोटिनिभानना ।
पृथ्वीकोटिजनाधारा अग्निकोटिभयङ्करी ॥ 63॥
अणिमा महिमा प्राप्तिर्गरिमा लघिमा तथा ।
प्राकाम्यदा वशकरी ईशिका सिद्धिदा तथा ॥ 64॥
महिमादिगुणोपेता अणिमाद्यष्टसिद्धिदा ।
जवनध्नी जनाधीना जामिनी च जरापहा ॥ 65॥
तारिणी तारिका तारा तोतला तुलसीप्रिया ।
तन्त्रिणी तन्त्ररूपा च तन्त्रज्ञा तन्त्रधारिणी ॥ 66॥
तारहारा च तुलजा डाकिनीतन्त्रगोचरा ।
त्रिपुरा त्रिदशा त्रिस्था त्रिपुरासुरघातिनी ॥ 67॥
त्रिगुणा च त्रिकोणस्था त्रिमात्रा त्रितनुस्थिता ।
त्रैविद्या च त्रयी त्रिघ्नी तुरीया त्रिपुरेश्वरी ॥ 68॥
त्रिकोदरस्था त्रिविधा त्रैलोक्या त्रिपुरात्मिका ।
त्रिधाम्नी त्रिदशाराध्या त्र्यक्षा त्रिपुरवासिनी ॥ 69॥
त्रिवर्णी त्रिपदी तारा त्रिमूर्तिजननी त्वरा ।
त्रिदिवा त्रिदिवेशाऽऽदिर्देवी त्रैलोक्यधारिणी ॥ 70॥
त्रिमूर्तिश्च त्रिजननी त्रीभूस्त्रीपुरसुन्दरी ।
तपस्विनी तपोनिष्ठा तरुणी ताररूपिणी ॥ 71॥
तामसी तापसी चैव तापघ्नी च तमोपहा ।
तरुणार्कप्रतीकाशा तप्तकाञ्चनसन्निभा ॥ 72॥
उन्मादिनी तन्तुरूपा त्रैलोक्यव्यापिनीश्वरी ।
तार्किकी तर्किकी विद्या तापत्रयविनाशिनी ॥ 73॥
त्रिपुष्करा त्रिकालज्ञा त्रिसन्ध्या च त्रिलोचना ।
त्रिवर्गा च त्रिवर्गस्था तपसस्सिद्धिदायिनी ॥ 74॥
अधोक्षजा अयोध्या च अपर्णा च अवन्तिका ।
कारिका तीर्थरूपा च तीरा तीर्थकरी तथा ॥ 75॥
दारिद्र्यदुःखदलिनी अदीना दीनवत्सला ।
दीनानाथप्रिया दीर्घा दयापूर्णा दयात्मिका ॥ 76॥
देवदानवसम्पूज्या देवानां प्रियकारिणी ।
दक्षपुत्री दक्षमाता दक्षयज्ञविनाशिनी ॥ 77॥
देवसूर्दक्षीणा दक्षा दुर्गा दुर्गतिनाशिनी ।
देवकीगर्भसम्भूता दुर्गदैत्यविनाशिनी ॥ 78॥
अट्टाऽट्टहासिनी दोला दोलाकर्माभिनन्दिनी ।
देवकी देविका देवी दुरितघ्नी तटित्तथा ॥ 79॥
गण्डकी गल्लकी क्षिप्रा द्वारा द्वारवती तथा ।
आनन्दोदधिमध्यस्था कटिसूत्रैरलङ्कृता ॥ 80॥
घोराग्निदाहदमनी दुःखदुस्स्वप्ननाशिनी ।
श्रीमयी श्रीमती श्रेष्ठा श्रीकरी श्रीविभाविनी ॥ 81॥
श्रीदा श्रीशा श्रीनिवासा श्रीमती श्रीर्मतिर्गतिः ।
धनदा दामिनी दान्ता धमदो धनशालिनी ॥ 82॥
दाडिमीपुष्पसङ्काशा धनागारा धनञ्जया ।
धूम्राभा धूम्रदैत्त्रघ्नी धवला धवलप्रिया ॥ 83॥
धूम्रवक्त्रा धूम्रनेत्रा धूम्रकेशी च धूसरा ।
धरणी धरिणी धैर्या धरा धात्री च धैर्यदा ॥ 84॥
दमिनी धर्मिणी धूश्च दया दोग्ध्री दुरासदा ।
नारायणी नारसिंही नृसिंहहृदयालया ॥ 85॥
नागिनी नागकन्या च नागसूर्नागनायिका ।
नानारत्नविचित्राङ्गी नानाभरणमण्डिता ॥ 86॥
दुर्गस्था दुर्गरूपा च दुःखदुष्कृतनाशिनी ।
हीङ्कारी चैव श्रीङ्कारी हुङ्कारी क्लेशनाशिनी ॥ 87॥
नगात्मजा नागरी च नवीना नूतनप्रिया ।
नीरजास्या नीरदाभा नवलावण्यसुन्दरी ॥ 88॥
नीतिज्ञा नीतिदा नीतिर्निमनाभिर्नगेश्वरी ।
निष्ठा नित्या निरातङ्का नागयज्ञोपवीतिनी ॥ 89॥
निधिदा निधिरूपाच निर्गुणा नरवाहिनी ।
नरमांसरता नारी नरमुण्डविभूषणा ॥ 90॥
निराधारा निर्विकारा नुतिर्निर्वाणसुन्दरी ।
नरासृक्पानमत्ता च निर्वैरा नागगामिनी ॥ 91॥
परमा प्रमिता प्राज्ञा पार्वती पर्वतात्मजा ।
पर्वप्रिया पर्वरता पर्वपावनपावनी ॥ 92॥
परात्परतरा पूर्वा पश्चिमा पापनाशिनी ।
पशूनां पतिपत्नी च पतिभक्तिपरायणा ॥ 93॥
परेशी पारगा पारा परञ्ज्योतिस्वरूपिणी ।
निष्ठुरा क्रूरहृदया परासिद्धिः परागतिः ॥ 94॥
पशुघ्नी पशुरूपा च पशुहा पशुवाहिनी ।
पिता माता च यन्त्री च पशुपाशविनाशिनी ॥ 95॥
पद्मिनी पद्महस्ता च पद्मकिञ्जल्कवासिनी ।
पद्मवक्त्रा च पद्माक्षी पद्मस्था पद्मसम्भवा ॥ 96॥
पद्मास्या पञ्चमी पूर्णा पूर्णपीठनिवासिनी ।
पद्मरागप्रतीकाशा पाञ्चाली पञ्चमप्रिया ॥ 97॥
परब्रह्मस्वरूपा च परब्रह्मनिवासिनी ।
परमानन्दमुदिता परचक्रनिवासिनी ॥ 98॥
परेशी परमा पृथ्वी पीनतुङ्गपयोधरा ।
परापरा पराविद्या परमानन्ददायिनी ॥ 99॥
पूज्या प्रज्ञावती पुष्टिः पिनाकिपरिकीर्तिता ।
प्राणघ्नी प्राणरूपा च प्राणदा च प्रियंवदा ॥ 100॥
फणिभूषा फणावेशी फकारकण्ठमालिनी ।
फणिराड्वृतसर्वाङ्गी फलभागनिवासिनी ॥ 101॥
बलभद्रस्य भगिनी बाला बालप्रदायिनी ।
फल्गुरुपा प्रलम्बध्नी फल्गूत्सव विनोदिनी ॥ 102॥
भवानी भवपत्नी च भवभीतिहरा भवा ।
भवेश्वरी भवाराध्या भवेशी भवनायिका ॥ 103॥
भवमाता भवागम्या भवकण्टकनाशिनी ।
भवप्रिया भवानन्दा भव्या च भवमोचनी ॥ 104॥
भावनीया भगवती भवभारविनाशिनी ।
भूतधात्री च भूतेशी भूतस्था भूतरूपिणी ॥ 105॥
भूतमाता च भूतघ्नी भूतपञ्चकवासिनी ।
भोगोपचारकुशला भिस्साधात्री च भूचरी ॥ 106॥
भीतिघ्नी भक्तिगम्या च भक्तानामार्तिनाशिनी ।
भक्तानुकम्पिनी भीमा भगिनी भगनायिका ॥ 107॥
भगविद्या भगक्लिन्ना भगयोनिर्भगप्रदा ।
भगेशी भगरूपा च भगगुह्या भगापहा ॥ 108॥
भगोदरी भगानन्दा भगाद्या भगमालिनी ।
भोगप्रदा भोगवासा भोगमूला च भोगिनी ॥ 109॥
भेरुण्डा भेदिनी भीमा भद्रकाली भिदोज्झिता ।
भैरवी भुवनेशानी भुवना भुवनेश्वरी ॥ 110॥
भीमाक्षी भारती चैव भैरवाष्टकसेविता ।
भास्वरा भास्वती भीतिर्भास्वदुत्तानशायिनी ॥ 111॥
भागीरथी भोगवती भवघ्नी भुवनात्मिका ।
भूतिदा भूतिरूपा च भूतस्था भूतवर्धिनी ॥ 112॥
माहेश्वरी महामाया महातेजा महासुरी ।
महाजिह्वा महालोला महादंष्ट्रा महाभुजा ॥ 113॥
महामोहान्धकारघ्नी महामोक्षप्रदायिनी ।
महादारिद्र्यशमनी महाशत्रुविमर्दिनी ॥ 114॥
महाशक्तिर्महाज्योतिर्महासुरविमर्दिनी ।
महाकाया महावीर्या महापातकनाशिनी ॥ 115॥
महारवा मन्त्रमयी मणिपूरनिवासिनी ।
मानसी मानदा मान्या मनश्चक्षुरगोचरा ॥ 116॥
माहेन्द्री मधुरा माया महिषासुरमर्दिनी ।
महाकुण्डलिनी शक्तिर्महाविभववर्धिनी ॥ 117॥
मानसी माधवी मेधा मतिदा मतिधारिणी ।
मेनकागर्भसम्भूता मेनकाभगिनी मतिः ॥ 118॥
महोदरी मुक्तकेशी मुक्तिकाम्यार्थसिद्धिदा ।
माहेशी महिषारूढा मधुदैत्यविमर्दिनी ॥ 119॥
महाव्रता महामूर्धा महाभयविनाशिनी ।
मातङ्गी मत्तमातङ्गी मातङ्गकुलमण्डिता ॥ 120॥
महाघोरा माननीया मत्तमातङ्गगामिनी ।
मुक्ताहारलतोपेता मदधूर्णितलोचना ॥ 121॥
महापराधराशिघ्री महाचोरभयापहा ।
महाचिन्त्यस्वरूपा च मणीमन्त्रमहौषधी ॥ 122॥
मणिमण्डपमध्यस्था मणिमालाविराजिता ।
मन्त्रात्मिका मन्त्रगम्या मन्त्रमाता सुमन्त्रिणी ॥ 123॥
मेरुमन्दिरमध्यस्था मकराकृतिकुण्डला ।
मन्थरा च महासूक्ष्मा महादूती महेश्वरी ॥ 124॥
मालिनी मानवी माध्वी मदरूपा मदोत्कटा ।
मदिरा मधुरा चैव मोदिनी च महोद्धता ॥ 125॥
मङ्गलाङ्गी मधुमयी मधुपानपरायणा ।
मनोरमा रमामाता राजराजेश्वरी रमा ॥ 126॥
राजमान्या राजपूज्या रक्तोत्पलविभूषणा ।
राजीवलोचना रामा राधिका रामवल्लभा ॥ 127॥
शाकिनी डाकिनी चैव लावण्याम्बुधिवीचिका ।
रुद्राणी रुद्ररूपा च रौद्रा रुद्रार्तिनाशिनी ॥ 128॥
रक्तप्रिया रक्तवस्त्रा रक्ताक्षी रक्तलोचना ।
रक्तकेशी रक्तदंष्ट्रा रक्तचन्दनचर्चिता ॥ 129॥
रक्ताङ्गी रक्तभूषा च रक्तबीजनिपातिनी ।
रागादिदोषरहिता रतिजा रतिदायिनी ॥ 130॥
विश्वेश्वरी विशालाक्षी विन्ध्यपीठनिवासिनी ।
विश्वभूर्वीरविद्या च वीरसूर्वीरनन्दिनी ॥ 131॥
वीरेश्वरी विशालाक्षी विष्णुमाया विमोहिनी ।
विद्यावती विष्णुरूपा विशालनयनोज्ज्वला ॥ 132॥
विष्णुमाता च विश्वात्मा विष्णुजायास्वरूपिणी ।
वाराही वरदा वन्द्या विख्याता विलसल्कचा ॥ 133॥
ब्रह्मेशी ब्रह्मदा ब्राह्मी ब्रह्माणी ब्रह्मरूपिणी ।
द्वारका विश्ववन्द्या च विश्वपाशविमोचनी ।
विश्वासकारिणी विश्वा विश्वशक्तिर्विचक्षणा ॥ 134॥
बाणचापधरा वीरा बिन्दुस्था बिन्दुमालिनी ।
षट्चक्रभेदिनी षोढा षोडशारनिवासिनी ॥ 135॥
शितिकण्ठप्रिया शान्ता शाकिनी वातरूपिणी ।
शाश्वती शम्भुवनिता शाम्भवी शिवरूपिणी ॥ 136॥
शिवमाता च शिवदा शिवा शिवहृदासना ।
शुक्लाम्बरा शीतला च शीला शीलप्रदायिनी ॥ 137॥
शिशुप्रिया वैद्यविद्या सालग्रामशिला शुचिः ।
हरिप्रिया हरमूर्तिर्हरिनेत्रकृतालया ॥ 138॥
हरिवक्त्रोद्भवा हाला हरिवक्षःस्थलस्थिता ।
क्षेमङ्करी क्षितिः क्षेत्रा क्षुधितस्य प्रपूरणी ॥ 139॥
वैश्या च क्षत्रिया शूद्री क्षत्रियाणां कुलेश्वरी ।
हरपत्नी हराराध्या हरसूर्हररूपिणी ॥ 140॥
सर्वानन्दमयी सिद्धिस्सर्वरक्षास्वरूपिणी ।
सर्वदुष्टप्रशमनी सर्वेप्सितफलप्रदा ॥ 141॥
सर्वसिद्धेश्वराराध्या सर्वमङ्गलमङ्गला ।
फलश्रुतिः ।
पुण्यं सहस्रनामेदं तव प्रीत्या प्रकाशितम् ॥ 142॥
गोपनीयं प्रयत्नेन पठनीयं प्रयत्नतः ।
नातः परतरं पुण्यं नातः परतरं तपः ॥ 143॥
नातः परतरं स्तोत्रं नातः परतरा गतिः ।
स्तोत्रं नामसहस्राख्यं मम वक्त्राद्विनिर्गतम् ॥ 144॥
यः पठेत्परया भक्त्या शृणुयाद्वा समाहितः ।
मोक्षार्थी लभते मोक्षं स्वर्गार्थी स्वर्गमाप्नुयात् ॥ 145॥
कामार्थी लभते कामं धनार्थी लभते धनम् ।
विद्यार्थी लभते विद्यां यशोऽर्थी लभते यशः ॥ 146॥
कन्यार्थी लभते कन्यां सुतार्थी लभते सुतान् ।
मूर्खोऽपि लभते शास्त्रं चोरोऽपि लभते गतिम् ॥ 147॥
गुर्विणी जनयेत्पुत्रं कन्यां विन्दति सत्पतिम् ।
संक्रान्त्यां च चतुर्दश्यामष्टम्यां च विशेषतः ॥ 148॥
पौर्णमास्याममावास्यां नवम्यां भौमवासरे ।
पठेद्वा पाठयेद्वापि पूजयेद्वापि पुस्तकम् ॥ 149॥
स मुक्तस्सर्वपापेभ्यः कामेश्वरसमो भवेत् ।
लक्ष्मीवान् सुतवांश्चैव वल्लभस्सर्वयोषिताम् ॥ 150॥
तस्य वश्यं भवेदाशु त्रैलोक्यं सचराचरम् ।
विद्यानां पारगो विप्रः क्षत्रियो विजयी रणे ॥ 151॥
वैश्यो धनसमृद्धस्स्याच्छूद्रस्सुखमवाप्नुयात् ।
क्षेत्रे च बहुसस्यं स्याद्गावश्च बहुदुग्धदाः ॥ 152॥
नाशुभं नापदस्तस्य न भयं नृपशत्रुतः ।
जायते नाशुभा बुद्धिर्लभते कुलपूज्यताम् ॥ 153॥
न बाधन्ते ग्रहास्तस्य न रक्षांसि न पन्नगाः ।
न पिशाचा न डाकिन्यो भूतभेतालडम्भकाः ॥ 154॥
बालग्रहाभिभूतानां बालानां शान्तिकारकम् ।
द्वन्द्वानां प्रतिभेदे च मैत्रीकरणमुत्तमम् ॥ 155॥
लोहपाशैदृढैर्बद्धो बन्दी वेश्मनि दुर्गमे ।
तिष्ठञ्छृण्वन्पतन्मर्त्यो मुच्यते नात्र संशयः ॥ 156॥
पश्यन्ति नहि ते शोकं वियोगं चिरजीविनः ।
शृण्वती बद्धगर्भा च सुखं चैव प्रसूयते ॥ 157॥
एकदा पठनादेव सर्वपापक्षयो भवेत् ।
नश्यन्ति च महारोगा दशधावर्तनेन च ॥ 158॥
शतधावर्तने चैव वाचां सिद्धिः प्रजायते ।
नवरात्रे जिताहारो दृढबुद्धिर्जितेन्द्रियः ॥ 159॥
अम्बिकायतने विद्वान् शुचिष्मान् मूर्तिसन्निधौ ।
एकाकी च दशावर्तं पठन्धीरश्च निर्भयः ॥ 160॥
साक्षात्त्वगवती तस्मै प्रयच्छेदीप्सितं फलम् ।
सिद्धपीठे गिरौ रम्ये सिद्धक्षेत्रे सुरालये ॥ 161॥
पठनात्साधकस्याशु सिद्धिर्भवति वाञ्छिता ।
दशावर्तं पठेन्नित्यं भूमीशायी नरश्शुचिः ॥ 162॥
स्वप्ने मूर्तिमयां देवीं वरदां सोऽपि पश्यति ।
आवर्तनसहस्रैर्ये जपन्ति पुरुषोत्तमाः ॥ 163॥
ते सिद्धा सिद्धिदा लोके शापानुग्रहणक्षमाः ।
प्रयच्छन्तश्च सर्वस्वं सेवन्ते तान्महीश्वराः ॥ 164॥
भूर्जपत्रेऽष्टगन्धेन लिखित्वा तु शुभे दिने ।
धारयेद्यन्त्रितं शीर्षे पूजयित्वा कुमारिकाम् ॥ 165॥
ब्राह्मणान् वरनारीश्च धूपैः कुसुमचन्दनैः ।
क्षीरखण्डादिभोज्यांश्च भोजयित्वा सुभक्तितः ॥ 166॥
बध्नन्ति ये महारक्षां बालानां च विशेषतः ।
रुद्रं दृष्ट्वा यथा देवं विष्णुं दृष्ट्वा च दानवाः ॥ 167॥
पन्नगा गरुडं दृष्ट्वा सिंहं दृष्ट्वा यथा गजाः ।
मण्डूका भोगिनं दृष्ट्वा मार्जारं मूषिकास्तथा ॥ 168॥
विघ्नभूताः पलायन्ते तस्य वक्त्रविलोकनात् ।
अग्निचोरभयं तस्य कदाचिन्नैव सम्भवेत् ॥ 169॥
पातकान्विविधान्सोऽपि मेरुमन्दरसन्निभान् ।
भस्मितान्कुरुते क्षिप्रं तृणं वह्निहुतं यथा ॥ 170॥
नृपाश्च वश्यतां यान्ति नृपपूज्याश्च ते नराः ।
महार्णवे महानद्यां पोतस्थे च न भीः कचित् ॥ 171॥
रणे द्यूते विवादे च विजयं प्राप्नुवन्ति ते ।
सर्वत्र पूजितो लोकैर्बहुमानपुरस्सरैः ॥ 172॥
रतिरागविवृद्धाश्च विह्वलाः कामपीडिताः ।
यौवनाक्रान्तदेहास्तान् श्रयन्ते वामलोचनाः ॥ 173॥
सहस्रं जपते यस्तु खेचरी जायते नरः ।
सहस्रदशकं देवि यः पठेद्भक्तिमान्नरः ॥ 174॥
सा तस्य जगतां धात्री प्रत्यक्षा भवति ध्रुवम् ।
लक्षं पूर्णं यदा देवि स्तोत्रराजं जपेत्सुधीः ॥ 175॥
भवपाशविनिर्मुक्तो मम तुल्यो न संशयः ।
सर्वतीर्थेषु यत्पुण्यं सर्वतीर्थेषु यत्फलम् ॥ 176॥
सर्वधर्मेषु यज्ञेषु सर्वदानेषु यत्फलम् ।
सर्ववेदेषु प्रोक्तेषु यत्फलं परिकीर्तितम् ॥ 177॥
तत्पुण्यं कोटिगुणितं सकृज्जप्त्वा लभेन्नरः ।
देहान्ते परमं स्थानं यत्सुरैरपि दुर्लभम् ।
स यास्यति न सन्देहस्स्तवराजस्य कीर्तनात् ॥ 178॥
|| इति रुद्रयामले श्रीअन्नपूर्णासहस्रनामस्तोत्रं सम्पूर्णम् ॥
##
Proofread by DPD
\medskip\hrule\obeylines
Please send corrections to sanskrit@cheerful.com
Last updated \today
https://sanskritdocuments.org
\end{document}
Annapūrṇā Stotram | from Āgama-kalpa-latā of Yadunātha
oṁ namo kalyāṇa devevī mamaḥ śaṁkaravallabhā |
namo bhakti priye devī annapūrṇe namostu te || 15-202 ||
oṁ namo māyā gṛhitārthe namaḥ śrīkaṇṭhavallabhe |
māheśvari namastubhyaṁ annapūrṇe namostu te || 15-203 ||
mahāmāyī śivapatni patnirūpe harapriye |
vāṁcādātri sureśāni annapūrṇe namostu te || 15-204 ||
udyadbhānusahasrābhe nayanatreyabhūṣite |
candracūḍe mahādevi annapūrṇe namostu te || 15-205 ||
vicitravasane devi annadānarate naghe |
śivanṛtya kṛtā mode annapūrṇe namostu te || 15-206 ||
sādhakābhīṣṭa de devi bhava dukhavināśini |
kucabhāra ta deviśī annapūrṇe namostu te || 15-207 ||
indrādyaṁ cita pādābje rudrāṇyarūpadhāriṇi |
sarvasaṁpat prade devi annapūrṇe namostu te (7) || 15-208 ||
pūjākāle paṭhed yastu stotrametat samāhita |
tasya gehe sthirāṁ lakṣmi jayate nātraśaṁśayaḥ (8) || 15-209 ||
prātaḥ kāle paṭhed yastu mantrajāpapuraḥ saram |
tasyānnasya samṛddhi syā vardhamānā dine dine || 15-210 ||
yasyaikasmai na dātavyaṁ na prakāśyaṁ kadācana |
prakāśāt siddhihāni syāt tasmād yatnena gopayet || 15-211 ||
ityannapūrṇā stotram |
These prayer gems addressed to Annapurneswari ,
the queen mother of Varanasi is one of the greatest
stotras in existence. Chanting or singing this will
help one to achieve all ambitions.
Hey , Mother Annapurneswari,
Who is The Goddess of Kasi,
Who helps others with kindness,
Who makes all days deliriously happy,
Who gives boons and shelter to all,
Who is the epitome of all beauty,
Who cleans up all sorrows from life,
Who is the ever-visible Goddess of the world,
Who is the star of the family of Himavan,
Please give me alms,
Ocean of kindness and compassion.
Hey , Mother Annapurneswari,
Who is The Goddess of Kasi,
Who is adorned with jewels of variety,
Who is dressed in golden silk,
Who has a beautiful chest,
Adorned with golden chains full of gems,
Who is the epitome of all beauty,
Please give me alms,
Ocean of kindness and compassion..
Hey , Mother Annapurneswari,
Who is The Goddess of Kasi,
Who gives bliss through Yoga,
Who destroys enemies,
Who makes dharma and wealth permanent,
Who shines like moon , sun and fire,
Who takes care of all the three worlds,
Who gives all the wealth,
Who fulfills all wishes,
Please give me alms,
Ocean of kindness and compassion..
Hey , Mother Annapurneswari,
Who is The Goddess of Kasi,
Who lives in a cave in Mount Kailasa,
Who is also called Gauri, Uma and Sankari,
Who is an ever-blissful maiden,
Who is known only through meaning of Vedas,
Who is personification of “OM”,
Who opens the gates of Moksha,
Please give me alms,
Ocean of kindness and compassion..
Hey , Mother Annapurneswari,
Who is The Goddess of Kasi,
Who is the vehicle of the seen and unseen ,
Who is carrying the universes inside her,
Who cuts of attachment to this world,
Who is the beacon of light for all science,
Who makes the Lord of Universe happy,
Please give me alms,
Ocean of kindness and compassion..
Hey , Mother Annapurneswari,
Who is The Goddess of Kasi,
Who is the Goddess of earth and its beings,
Who is the knowledge, wealth and valour of the world,
Who is the ocean of compassion,
Who has lustrous blue hair,
Who gives happiness to all,
Who is personification of happiness,
Please give me alms,
Ocean of kindness and compassion..
Hey , Mother Annapurneswari,
Who is The Goddess of Kasi,
Who is described by all alphabets,
Who gives Shambhu the three powers,
Who is Kashmira the Goddess of three cities,
Who is the intoxicant in three forms,
Who gives rise to daily existence,
Who is the enemy of all sorrows,
Who fulfills the desire of every one,
Who is dawn in life of all,
Please give me alms,
Ocean of kindness and compassion..
Hey , Mother Annapurneswari,
Who is The Goddess of Kasi,
Who is adorned with all precious gems,
Who is the daughter of Daksha,
Who is the epitome of beauty,
Who feeds all the world her milk of song and writing,
Who is the Goddess of all ,
Who is the fortune of all,
Who fulfills the wishes of devotees,
Who always does good,
Please give me alms,
Ocean of kindness and compassion.
Hey , Mother Annapurneswari,
Who is The Goddess of Kasi,
Who is like billions of moon , sun and fire,
Whose smile is like the rays of the moon,
Whose hair has the luster of moon, sun and fire,
Who is coloured like the moon and the sun,
Who has a chain of beads and a book in her hands,
Who has a spear and rope also in her hands,
Please give me alms,
Ocean of kindness and compassion.
Hey , Mother Annapurneswari,
Who is the darling of Sankara,
Please give me alms,
Of knowledge and renunciation.,
For me forever.
My mother is Goddess Parvathy,
My father is God Maheswara,
My relations are the devotees of Shiva,
And my country is the universe.
http://english_stotras.tripod.com/call_anna.html
Rudrayāmala Annapūrṇā Stotram | from Āgama-kalpa-latā of Yadunātha
(line 29792 ):
(line 29793 ):
(line 29794 ): śrīdevyuvāca
(line 29795 ):
(line 29796 ): devakaulīsame śīghraṁ dāridryaṁ na bhaved yathā |
(line 29797 ):
(line 29798 ): kāṁ devatā namaskṛtya vada śaṁkara tattvataḥ || 15-212 ||
(line 29799 ):
(line 29800 ): śaṁkara uvāca
(line 29801 ):
(line 29802 ): annapūrṇā mahaṁ vakṣye caturvargaphalapradām |
(line 29803 ):
(line 29804 ): yasyā smaraṇamātreṇa kṛtārthaḥ kaulikaścaret || 15-213 ||
(line 29805 ):
(line 29806 ): mūlādhārādicakreśī ṣaḍadhvānvayapāraga |
(line 29807 ):
(line 29808 ): ānandalalikā sākṣād annapūrṇā maheśvarī || 15-214 ||
(line 29809 ):
(line 29810 ): suraśṛgātamadhyasthā vindunādakalāśrayā |
(line 29811 ):
(line 29812 ): nityānadā nirādhārā vikhātā vilasaskṛrā || 15-215 ||
(line 29813 ):
(line 29814 ): piṣṭayeśī parā lakṣmi kāmastārena tistathā |
(line 29815 ):
(line 29816 ): bhagavatyannapūrṇeti mamābhilikhitaṁ tathā || 15-216 ||
(line 29817 ):
(line 29818 ): annadehi tataḥ svāhā mantrasāreti viśrutā |
(line 29819 ):
(line 29820 ): saptaviśati varṇātmā yoginigaṇasevitā || 15-217 ||
(line 29821 ):
(line 29822 ): sarvetīrṇa prakāsthā vimarśānandarūpiṇi |
(line 29823 ):
(line 29824 ): viśvaṁ tejasvarūpeṇa prājñā bhūryasvarūpatā || 15-218 ||
(line 29825 ):
(line 29826 ): vimarṇākhyeti kathitā catusrātasvarūpiṇi |
(line 29827 ):
(line 29828 ): jāgrat svapna suṣuptākhyāṁ bhūryarūpasya nāmabhi || 15-219 ||
(line 29829 ):
(line 29830 ): khyāte yantriṣu lokeṣu darśitā sā catuṣṭaye |
(line 29831 ):
(line 29832 ): śrīvidyā cakrasaṁketa madhya vā bhūtavigrahā || 15-220 ||
(line 29833 ):
(line 29834 ): bhuvanādi catuṣkoṇe caturānaya devatā |
(line 29835 ):
(line 29836 ): pūrvāmnāye rudraśakti sākṣād trībhuvanāśrayā || 15-221 ||
(line 29837 ):
(line 29838 ): khyāṁteyai kamalānāmnā rudrāṇi dakṣiṇāmvikā |
(line 29839 ):
(line 29840 ): subhugānā madhye yā sā kubjeśi paścimāmvikā || 15-222 ||
(line 29841 ):
(line 29842 ): parāvidyābhidhānena smṛtānākhye trarāparā |
(line 29843 ):
(line 29844 ): oṁ dyatraya parāmaṇāṁ oṁdyatrayaṁ sanāśrayā || 15-223 ||
(line 29845 ):
(line 29846 ): āmnāya protasūtrasthā kapālikulasaṁbhavā |
(line 29847 ):
(line 29848 ): trailokyamohanaṁ nākārā prakaṭhā tripurāśrayā || 15-224 ||
(line 29849 ):
(line 29850 ): sarvā sā pūraka guptā cakraśī tripureśvari |
(line 29851 ):
(line 29852 ): sarvasaṁkṣobhanagatā mahāguptatarānvitā || 15-225 ||
(line 29853 ):
(line 29854 ): sundarīcakramadhyasthā sarvadā puravāsini |
(line 29855 ):
(line 29856 ): sarvāthasādhakagatā kukolanivāsini || 15-226 ||
(line 29857 ):
(line 29858 ): śrīdevi vandhitākārā sarvarakṣākarānugā |
(line 29859 ):
(line 29860 ): nigabhākhyā mālini ca sarvaroga harā parā || 15-227 ||
(line 29861 ):
(line 29862 ): rahasyāt saṁ parā siddhā sarvasiddhipradāyini |
(line 29863 ):
(line 29864 ): parāpararahasyasthā sarvaśā cakranāyakā || 15-228 ||
(line 29865 ):
(line 29866 ): jagadyoni trikhaṇḍati mudrāsaṁketajñikā |
(line 29867 ):
(line 29868 ): dakṣahaste hemadarvā sevitābhīpsita pradā || 15-229 ||
(line 29869 ):
(line 29870 ): vāmahaste sudhāpātraṁ sevakābhīpsitapradam |
(line 29871 ):
(line 29872 ): sukhasaṁvidisulabhā vāmamārgasya nāyikā || 15-230 ||
(line 29873 ):
(line 29874 ): śyāmavarṇā varāropitābhā * varavarṇinī |
(line 29875 ):
(line 29876 ): rasanā kiṁninījālā vardhamānā kulāṁganā || 15-231 ||
(line 29877 ):
(line 29878 ): susmitā vadanajyotsnā pūritākhiladimukhā |
(line 29879 ):
(line 29880 ): lalāṭārdhenducukarā kuṭilālekapallavā || 15-232 ||
(line 29881 ):
(line 29882 ): sundarī tu latākānti pūrṇākaivarttanandinī |
(line 29883 ):
(line 29884 ): salilanayanāpāṁgī lalitānanapaṁkaṁjā || 15-233 ||
(line 29885 ):
(line 29886 ): nakhakānti mahājyotsnā pūritā śā samantataḥ |
(line 29887 ):
(line 29888 ): pīnonnatakuṁcadvaṁdva trivaliyutamadhyamā || 15-234 ||
(line 29889 ):
(line 29890 ): sunirmalāvarābhīti vṛttā ca kṛśodarī |
(line 29891 ):
(line 29892 ): romarājī prabhā yuktā jadyanāśritamekhalā || 15-235 ||
(line 29893 ):
(line 29894 ): kāntorū kadalīsaumyā nitaṁ ca sthalaśobhitā |
(line 29895 ):
(line 29896 ): vṛttajaṁghā gūḍhagulphā pādapadmāyugānvitā || 15-236 ||
(line 29897 ):
(line 29898 ): karpūra klinnatāṁvūlaraṁjitādharapallavā |
(line 29899 ):
(line 29900 ): kasturīgandhakarpūra paṁkacarcitavigrahā || 15-237 ||
(line 29901 ):
(line 29902 ): sarvāvayasaṁpūrṇā śivacittamanoharā |
(line 29903 ):
(line 29904 ): annadāna mahotsāhā bhaktaciktaphalapradā || 15-238 ||
(line 29905 ):
(line 29906 ): bhūsvargaphaladā lakṣmī ratnadānaikarakṣitā |
(line 29907 ):
(line 29908 ): nirāmayā hata kleśā mukhaikaphaladāyinī || 15-239 ||
(line 29909 ):
(line 29910 ): bhogapradā bhagā vāsā bhagāmutvā bhagodarī |
(line 29911 ):
(line 29912 ): śrīpradā śrīyutā saumyā dayā rūpāparājitā || 15-240 ||
(line 29913 ):
(line 29914 ): paramāyuṣpadā gaurī vaśī kṛta jagatrayā |
(line 29915 ):
(line 29916 ): yasyādarvī pūritā ḍamagre dṛṣṭā daridratā || 15-241 ||
(line 29917 ):
(line 29918 ): apauti sahasā bhītyā hatā hamiti kaṁpitā |
(line 29919 ):
(line 29920 ): yaḥ kaścit prasthaśāt patraṁ spṛṣṭvā smṛtvā ca yāṁ śivām || 15-242 ||
(line 29921 ):
(line 29922 ): dadātyamitamarthetyaḥ sānnapūrṇā kulārganā |
(line 29923 ):
(line 29924 ): dāridryaśailadehāli yadarvīdaiśikottamaḥ || 15-243 ||
(line 29925 ):
(line 29926 ): smṛtvā kṛtartho vicaret sānnapūrṇān napāpinī |
(line 29927 ):
(line 29928 ): yāmalāṣṭakavargasthā rudradevī mahāśayā || 15-244 ||
(line 29929 ):
(line 29930 ): kulākulā rasādhārā dhātu phalapradā |
(line 29931 ):
(line 29932 ): nityānanda saroja śrīryācidānarūpiṇī || 15-245 ||
(line 29933 ):
(line 29934 ): darpiyātrakaradvandva hatatabhaktadaridratā |
(line 29935 ):
(line 29936 ): citsudhā bhaktāḥ nandā varakanyā samāvṛtā || 15-246 ||
(line 29937 ):
(line 29938 ): mūlādhāracatuḥ patrī karṇikāmadhyavarttinī |
(line 29939 ):
(line 29940 ): udyāṇamudrāṁ saṁyuktā mātṛkāvarṇamālikā || 15-247 ||
(line 29941 ):
(line 29942 ): maṇipūraka viṁśāntirdaśanachadanirvṛtiḥ |
(line 29943 ):
(line 29944 ): madhyanāḍī madhyagatā yogagamyā sanātanī || 15-248 ||
(line 29945 ):
(line 29946 ): anāhatābja saṁhṛṣṭā dvādaśāṁrāṁtarānā |
(line 29947 ):
(line 29948 ): viśuddhacakramadhyasthā ṣoḍaśāraprasannadhīḥ || 15-249 ||
(line 29949 ):
(line 29950 ): ājñācakragatā cāṇḍī dvidalāgre sudhāpradā |
(line 29951 ):
(line 29952 ): tatvārthajīvanilayā paṁcavāṇaukavarddhinī || 15-250 ||
(line 29953 ):
(line 29954 ): nirālaṁvā padāvasthā vyomamadmanivāsinī |
(line 29955 ):
(line 29956 ): sahasradalamadhyasthā divyasiddhiniraudyagā || 15-251 ||
(line 29957 ):
(line 29958 ): bhūmadhyapadmanilayā svānuvandhavivayinī |
(line 29959 ):
(line 29960 ): dhruvaṁ saṁjñapadātitā śaṁkhinī vadhubhāvanā ca || 15-252 ||
(line 29961 ):
(line 29962 ): candrārkanalasaṁghaṭṭa garjitāmṛtacandrikā |
(line 29963 ):
(line 29964 ): keśādimukhapādādi mātṛkā nyāsavigrahā || 15-253 ||
(line 29965 ):
(line 29966 ): ādhāranābhihṛdaye bhrūmadhye brahmarandhrake |
(line 29967 ):
(line 29968 ): indumadhye kaṇṭhahṛdimūlādhārādipādayo || 15-254 ||
(line 29969 ):
(line 29970 ): bhavānī mūmūlavidyā yā nyasyed varṇānanukramāt |
(line 29971 ):
(line 29972 ): dvādaśyānte saroja śrīṣoḍaśataikakarṇikā || 15-255 ||
(line 29973 ):
(line 29974 ): nirvāṇapadayogyasthā dvīddīhatakarojvajvalā |
(line 29975 ):
(line 29976 ): taḍitkoṭiprabhā yukto brahmavidyāmṛtāṁ vuddhiḥ || 15-256 ||
(line 29977 ):
(line 29978 ): devatā mantrayantraikya daiśikottamamānasā |
(line 29979 ):
(line 29980 ): annamadhyagatā devī haṁsasākhyamandirā || 15-257 ||
(line 29981 ):
(line 29982 ): trikoṇamātṛkāpadma caturaśrā urāsanā |
(line 29983 ):
(line 29984 ): bhuvanādi jaganmātṛśakyaṁgacaturāvṛti || 15-258 ||
(line 29985 ):
(line 29986 ): mahāvidyādi tatvasthā saṁvidvidyādhi devatā |
(line 29987 ):
(line 29988 ): mantrāṇāṁ mantriṇāṁ caiva yantrāṇāṁ yantriṇā tathā || 15-259 ||
(line 29989 ):
(line 29990 ): dadātyannaṁ svayaṁ sākṣād annapūrṇādhi devatā |
(line 29991 ):
(line 29992 ): annapūrṇātiḥ seyaṁ kṛtvā paṁcāśikā mayā || 15-260 ||
(line 29993 ):
(line 29994 ): vikhyātā triṣulokeṣu kalpavallītināmate |
(line 29995 ):
(line 29996 ): iyaṁ tu napatāṁ śīghraṁ mahadaiśvaryadāyinī || 15-261 ||
(line 29997 ):
(line 29998 ): janmakoṭi daridratvaṁ hṛtyā śriya dadāti sā |
(line 29999 ):
(line 30000 ): imāṁ stutiṁ paṭhed yastu papaghnī sarvakāmadām || 15-262 ||
(line 30001 ):
(line 30002 ): tasya naśyanti pāpāni nānābhūtatarāśivat |
(line 30003 ):
(line 30004 ): iyaṁ sā paramāyuṣmā śriyaṁ śravaṇādikam || 15-263 ||
(line 30005 ):
(line 30006 ): dadāti paramāṁ prītiṁ putrānvīdyāguṇādhikān |
(line 30007 ):
(line 30008 ): kimatra vahunoktena yad yad ichati sādhakaḥ || 15-264 ||
(line 30009 ):
(line 30010 ): annapūrṇeśvarī sākṣāta tad diśati nānyathā |
(line 30011 ):
(line 30012 ): dātavye ya stutiḥ samyak gurubhaktāya dhīmate || 15-265 ||
(line 30013 ):
(line 30014 ): ātmajñānā śeśastā madhye nusvasevanāt |
(line 30015 ):
(line 30016 ): punaḥ punarimāṁ dhyātvā ichāmichāṁ muhurmuhuḥ || 15-266 ||
(line 30017 ):
(line 30018 ): dadāti vipulāṁ bhogyāṁ bhajatāṁ kalpapādapaḥ |
(line 30019 ):
(line 30020 ): hṛdaye varttate yasya śrīmadannādi devatā || 15-267 ||
(line 30021 ):
(line 30022 ): dṛśyāte cānnapūrṇā syāt kuverasya samṛddhayaḥ |
(line 30023 ):
(line 30024 ):
(line 30025 ): yasyā prasādāt saṁjātā dṛśyate cānnapūrṇasyāt
(line 30026 ):
(line 30027 ): * * * * kuverasya samṛddhayaḥ |
(line 30028 ):
(line 30029 ): varuṇasya tadaiśvaryaṁ vaśīkaraṇasādhanaṁ
(line 30030 ):
(line 30031 ): lakṣmīrvilāsa hṛdayaṁ villordattaṁ purā jayā || 15-268 ||
(line 30032 ):
(line 30033 ):
(line 30034 ): śriyā viṣṇu patitvaṁ ca prāptamasyā pradādataḥ |
(line 30035 ):
(line 30036 ): śaṁbhunā caṁḍikāpatyaṁ saundarya niyateḥ phalam || 15-269 ||
(line 30037 ):
(line 30038 ): sādhitaṁ parayā bhaktyā japahomādidarcanā |
(line 30039 ):
(line 30040 ): gandharvāṇāṁ kinnarāṇāṁ guhyakātāṁ tathaiva ca || 15-270 ||
(line 30041 ):
(line 30042 ): siddhānāṁ ca camatkāraṁ jarāmaraṇavarjitam |
(line 30043 ):
(line 30044 ): ṛṣiṇāṁ ca munīnāṁ ca vīrāṇāṁ yogināṁ tathā || 15-271 ||
(line 30045 ):
(line 30046 ): sarvajñatvaṁ pradhānatvaṁ munayā dattamādarāt |
(line 30047 ):
(line 30048 ): ya imāṁ japate satye prātarnityamatiṁdritaḥ || 15-272 ||
(line 30049 ):
(line 30050 ): yasya kasyaiva tasyaiva mahāsiddhirbhaviṣyati |
(line 30051 ):
(line 30052 ): mantradevābhidevāśca saṁtvasthāstvannapūrṇayā || 15-273 ||
vasati gehe tasyaiva niścale nāntarātmano |
itya yaṁ sarvadā japtvā sadbirāgamapāṇaiḥ || 15-274 ||
Annapūrṇeśvari vaddhā sarvaṁ paṭhāti cātmavat |
iti śrīrudrayāmale tantre annapūrṇākalpalaṭā stotraṁ saṁpūrṇasamāptam ||
engtitle{.. annapUrNAstotram 2 ..}##
\itxtitle{.. annapUrNAstotram 2 ..}##\endtitles ##
श्रीब्रह्मभैरव उवाच \-
साधनानि च सर्वाणि श्रुतानि तव सुव्रत ।
इदानीं वद देवेश स्तोत्राणि कवचानि च ॥ 1॥
श्रीशिव उवाच \-
कथयामि तव स्नेहात् स्तोत्राणि कवचानि च ।
अन्नपूर्णाप्रीतिदानि सावधानोऽवधारय ॥ 2॥
ह्रींकारं प्रथमं नमो भगवति स्वाहावसानां ध्रुवं
मन्त्रं सप्तदशाक्षरं जपति ते माहेश्वरि प्रोक्षितम् ।
ध्यायेऽम्बे तरुणारुणं तव वपुर्नित्यान्नपूर्णे शिवे
गेहे तस्य विराजते सरभसं दिव्यान्नराशिर्ध्रुवम् ॥ 3॥
ह्रींकारमुर्तिं कमनीयवक्त्रां चन्द्राङ्करेखान्वितभालभागाम् ।
ईशान्कान्तां प्रणमामि नित्यां लक्ष्मीविलासास्पदपादपीठाम् ॥ 4॥
नमोऽस्तु तुभ्यं गिरिराजकन्ये नमोऽस्तु कामान्तकवल्लभायै ।
नमोऽस्तु पङ्के रुहलोचनायै नमः शिवायै शशिभूषणायै ॥ 5॥
वामे करेऽमृतमयं कलशञ्च दक्षे
स्वर्णाङ्कितां ननु पल्लान्नमयीञ्च दर्वीम् ।
चित्रां सुवर्णवसनां गिरिशस्य कान्तां
सत्पद्मपत्रनयनां मनसाहमीडे ॥ 6॥
वामे माणिक्यपात्रं मधुरसभरितं बिभ्रतीं पाणिपद्मे
दिव्यैरत्नैः प्रपूर्णां मणिमयवलये दक्षिणे रत्नदर्वीम् ।
रक्ताङ्गी पीनतुङ्गस्तनभरविलसंस्तारहारां त्रिनेत्रां
वन्दे पूर्णेन्दुबिम्बप्रतिनिधिवदनामम्बिकामन्नपूर्णाम् ॥ 7॥
भगवति भवरोगात् पीडितं दुष्कृतोत्थात्
सुतदुहितृकलत्रोपद्रवेणानुजातम् ।
विलसदमृतदृष्ट्या वीक्ष्य विभ्रान्तचित्तम्
सकलभुवनमातस्त्राहि मामन्नपूर्णे ॥ 8॥
माहेश्वरीमाश्रितकल्पवल्लीमहं भवच्छेदकरीं भवानीम् ।
क्षुधार्तजायातनयाभ्युपेतस्त्वामन्नपूर्णां शरणं प्रपद्ये ॥ 9॥
दारिद्र्यदावानलदह्यमानं नमोऽन्नपूर्णे गिरिराजकन्ये ।
कृपाम्बुवर्षैरभिषिञ्च त्वं मां त्वत्पादपद्मार्पितचित्तवृत्तिम् ॥ 10॥
इत्यन्नपूर्णास्तवरत्नमेतच्छ्लोकाष्टकं यः पठतीह भक्त्या ।
तस्मै ददात्यन्नसमृद्धिराशिं श्रियञ्च विद्याञ्च परत्र मुक्तिम् ॥ 11॥
इत्यन्नदाकल्पे षोडशपटले अन्नपूर्णास्तोत्रं समाप्तम् ।
% Text title : annapurnaastotram
% File name : annapurna.itx
% Category : devii, pArvatI, stotra, shankarAchArya, annapUrNa
% Location : doc\_devii
% Author : Shankaracharya
% Transliterated by : Sunder Hattangadi (sunderh at hotmail.com)
% Proofread by : Sunder Hattangadi (sunderh at hotmail.com)
% Description-comments : Last three verses are from Annada Kalpa Tantra paTala 16
% Source : Complete Works of Shankaracharya
% Latest update : August 9, 2000, December 11, 2015
% Send corrections to : Sanskrit@cheerful.com
%
% This text is prepared by volunteers and is to be used for personal study
% and research. The file is not to be copied or reposted for promotion of
% any website or individuals or for commercial purpose without permission.
% Please help to maintain respect for volunteer spirit.
%
\documentstyle[11pt,multicol,itrans]{article}
#include=ijag.inc
#endwordvowel=.h
\portraitwide
\parindent=100pt
\let\usedvng=\Largedvng % for 1 column
\pagenumbering{itrans}
\def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}}
\def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule}
\def\endtitles{\medskip\obeyspaceslines}
%%
\begin{document}
\engtitle{.. ShrI Annapurnastotram ..}##
\itxtitle{.. श्रीअन्नपूर्णास्तोत्रम् अपरनाम अन्नपूर्णाष्टकम् ..}##\endtitles ##
नित्यानन्दकरी वराभयकरी सौन्दर्यरत्नाकरी
निर्धूताखिलघोरपावनकरी प्रत्यक्षमाहेश्वरी । ## वर् ## घोरपापनिकरी
प्रालेयाचलवंशपावनकरी काशीपुराधीश्वरी
भिक्षां देहि कृपावलम्बनकरी माताऽन्नपूर्णेश्वरी ॥ 1॥
नानारत्नविचित्रभूषणकरी हेमाम्बराडम्बरी
मुक्ताहारविलम्बमान विलसत् वक्षोजकुम्भान्तरी ।
काश्मीरागरुवासिता रुचिकरी काशीपुराधीश्वरी
भिक्षां देहि कृपावलम्बनकरी माताऽन्नपूर्णेश्वरी ॥ 2॥
योगानन्दकरी रिपुक्षयकरी धर्मार्थनिष्ठाकरी
चन्द्रार्कानलभासमानलहरी त्रैलोक्यरक्षाकरी ।
सर्वैश्वर्यसमस्तवाञ्छितकरी काशीपुराधीश्वरी
भिक्षां देहि कृपावलम्बनकरी माताऽन्नपूर्णेश्वरी ॥ 3॥
कैलासाचलकन्दरालयकरी गौरी उमा शङ्करी
कौमारी निगमार्थगोचरकरी ओङ्कारबीजाक्षरी ।
मोक्षद्वारकपाटपाटनकरी काशीपुराधीश्वरी
भिक्षां देहि कृपावलम्बनकरी माताऽन्नपूर्णेश्वरी ॥ 4॥
दृश्यादृश्य विभूतिवाहनकरी ब्रह्माण्डभाण्डोदरी
लीलानाटकसूत्रभेदनकरी विज्ञानदीपाङ्कुरी ।
श्रीविश्वेशमनः प्रसादनकरी काशीपुराधीश्वरी
भिक्षां देहि कृपावलम्बनकरी माताऽन्नपूर्णेश्वरी ॥ 5॥
उर्वी सर्वजनेश्वरी भगवती माताऽन्नपूर्णेश्वरी
वेणीनीलसमानकुन्तलधरी नित्यान्नदानेश्वरी ।
सर्वानन्दकरी सदाशुभकरी काशीपुराधीश्वरी
भिक्षां देहि कृपावलम्बनकरी माताऽन्नपूर्णेश्वरी ॥ 6॥
आदिक्षान्तसमस्तवर्णनकरी शम्भोस्त्रिभावाकरी
काश्मीरा त्रिजलेश्वरी त्रिलहरी नित्याङ्कुरा शर्वरी ।
कामाकाङ्क्षकरी जनोदयकरी काशीपुराधीश्वरी
भिक्षां देहि कृपावलम्बनकरी माताऽन्नपूर्णेश्वरी ॥ 7॥
देवी सर्वविचित्ररत्नरचिता दाक्षायणी सुन्दरी
वामे स्वादुपयोधरा प्रियकरी सौभाग्य माहेश्वरी ।
भक्ताभीष्टकरी सदाशुभकरी काशीपुराधीश्वरी
भिक्षां देहि कृपावलम्बनकरी माताऽन्नपूर्णेश्वरी ॥ 8॥
चन्द्रार्कानलकोटिकोटिसदृशा चन्द्रांशुबिम्बाधरी
चन्द्रार्काग्निसमानकुण्डलधरी चन्द्रार्कवर्णेश्वरी ।
मालापुस्तकपाशसाङ्कुशधरी काशीपुराधीश्वरी
भिक्षां देहि कृपावलम्बनकरी माताऽन्नपूर्णेश्वरी ॥ 9॥
क्षत्रत्राणकरी महाऽभयकरी माता कृपासागरी
साक्षान्मोक्षकरी सदा शिवकरी विश्वेश्वरी श्रीधरी ।
दक्षाक्रन्दकरी निरामयकरी काशीपुराधीश्वरी
भिक्षां देहि कृपावलम्बनकरी माताऽन्नपूर्णेश्वरी ॥ 10॥
अन्नपूर्णे सदापूर्णे शङ्करप्राणवल्लभे ।
ज्ञानवैराग्यसिद्ध्यर्थं भिक्षां देहि च पार्वति ॥ 11॥
माता मे पार्वती देवी पिता देवो महेश्वरः ।
बान्धवाः शिवभक्ताश्च स्वदेशो भुवनत्रयम् ॥ 12॥
|| इति श्रीशङ्करभगवतः कृतौ अन्नपूर्णास्तोत्रं सम्पूर्णम् ॥
##
There are multiple variations of this popular stotra .
The more common version is given above. Following three verses
are inserted after verse number 10 in some printed editions.
These are taken from अन्नदा कल्प तन्त्र षोडष पटलम् ##
भगवति भवरोगात्पीडितं दुष्कृतोत्वात्
सुतदुहितृकलत्रोपद्रवेणानुयातम् ।
विलसदमृतदृष्ट्या वीक्ष्य विभ्रान्तचित्तं
सकलभुवनमातस्त्राहि मामो नमस्ते ॥ 11॥
माहेश्वरीमाश्रितकल्पवल्लीमहम्भवोच्छेदकरी भवानीम् ।
क्षुधार्तजायातनयाद्युपेतस्त्वामन्नपूर्णे शरणं प्रपद्ये ॥ 12॥
दारिद्र्यदावानलदह्यमानं पाह्यन्नपूर्णे गिरिराजकन्ये ।
कृपाम्बुधौ मज्जय मां त्वदीये त्वत्पादपद्मार्पितचित्तवृत्तिम् ॥ 13॥
##
Encoded by Kapila Shankaran
and Sunder Hattangadi sunderh at hotmail.com
\medskip\hrule\obeylines
Please send corrections to sanskrit@cheerful.com
Last updated \today
https://sanskritdocuments.org
\end{document}
अन्नपूर्णा स्तोत्रम् - नित्यानन्दकरी वराभयकरी सौन्दर्यरत्नाकरी
Annapoorna Stotram: Nityanandakari Varabhayakari Saundarya Ratnakari
नित्यानन्दकरी वराभयकरी सौन्दर्यरत्नाकरी
निर्धूताखिलघोरपावनकरी प्रत्यक्षमाहेश्वरी ।
प्रालेयाचलवंशपावनकरी काशीपुराधीश्वरी
भिक्षां देहि कृपावलम्बनकरी मातान्नपूर्णेश्वरी ॥१॥
Nitya-[A]ananda-Karii Vara-Abhaya-Karii Saundarya-Ratna-[A]akarii
Nirdhuuta-Akhila-Ghora-Paavana-Karii Pratyakssa-Maaheshvarii |
Praaleya-Acala-Vamsha-Paavana-Karii Kaashii-Pura-Adhiishvarii
Bhikssaam Dehi Krpa-Avalambana-Karii Maata-Annapuurnne[a-Ii]shvarii ||1||
Meaning:
1.1: (Salutations to Mother Annapoorna) Who always give Joy to Her Devotees, along with Boons and assurance of Fearlessness (under Her Motherly care); Who is a repository of great Beauty and makes their minds beautiful by the touch of the Gem of Her (inner) Beauty,
1.2: Who Purifies all the Poisons and Sufferings of their minds (by the touch of Her Compassion and Bliss), and Who is the Great Goddess manifested visibly in Kashi,
1.3: Who Sanctified the Lineage of the King of the Mountain of Himalayas (by taking birth as Devi Parvati); Who is the Ruling Mother of the city of Kasi,
1.4: O Mother Annapoorneswari, Please grant us the Alms of Your Grace; Your Grace which Support all the Worlds.
नानारत्नविचित्रभूषणकरी हेमाम्बराडम्बरी
मुक्ताहारविलम्बमानविलसद्वक्षोजकुम्भान्तरी ।
काश्मीरागरुवासिताङ्गरुचिरा काशीपुराधीश्वरी
भिक्षां देहि कृपावलम्बनकरी मातान्नपूर्णेश्वरी ॥२॥
Naanaa-Ratna-Vicitra-Bhuussanna-Karii Hema-Ambara-[A]addambarii
Muktaa-Haara-Vilambamaana-Vilasad-Vakssoja-Kumbha-Antarii |
Kaashmiira-Agaru-Vaasita-Angga-Ruciraa Kaashii-Pura-Adhiishvarii
Bhikssaam Dehi Krpa-Avalambana-Karii Maata-Annapuurnne[a-Ii]shvarii ||2||
Meaning:
2.1: (Salutations to Mother Annapoorna) Who is adorned with many Gems shining with various Colours, and with Garments striking with the shine of Gold (i.e. Golden Laced),
2.2: Who is decorated with a Garland of Pearls which is Hanging down and Shining within the middle of Her Bosom,
2.3: Whose Beautiful Body is Fragrant with Saffron and Agaru (Agarwood); Who is the Ruling Mother of the city of Kasi,
2.4: O Mother Annapoorneswari, Please grant us the Alms of Your Grace; Your Grace which Support all the Worlds.
योगानन्दकरी रिपुक्षयकरी धर्मार्थनिष्ठाकरी
चन्द्रार्कानलभासमानलहरी त्रैलोक्यरक्षाकरी ।
सर्वैश्वर्यसमस्तवाञ्छितकरी काशीपुराधीश्वरी
भिक्षां देहि कृपावलम्बनकरी मातान्नपूर्णेश्वरी ॥३॥
Yoga-[A]ananda-Karii Ripu-Kssaya-Karii Dharma-Artha-Nisstthaa-Karii
Candra-Arka-Anala-Bhaasamaana-Laharii Trailokya-Rakssaa-Karii |
Sarva-[A]ishvarya-Samasta-Vaan.chita-Karii Kaashii-Pura-Adhiishvarii
Bhikssaam Dehi Krpa-Avalambana-Karii Maata-Annapuurnne[a-Ii]shvarii ||3||
Meaning:
3.1: (Salutations to Mother Annapoorna) Who gives the Bliss of communion with God through Yoga, and Who destroys the attachment to the Senses (which are the enemies of Yogic communion); Who makes us devoted to Dharma and righteous effort to earn wealth (as a worship of God),
3.2: Who is like a great Wave shining with the Divine Energies of Moon, Sun and Fire which Protects the Three Worlds,
3.3: Who gives all Prosperity and fulfills all Wishes of the Devotees; Who is the Ruling Mother of the city of Kasi,
3.4: O Mother Annapoorneswari, Please grant us the Alms of Your Grace; Your Grace which Support all the Worlds.
कैलासाचलकन्दरालयकरी गौरी उमा शङ्करी
कौमारी निगमार्थगोचरकरी ओङ्कारबीजाक्षरी ।
मोक्षद्वारकपाटपाटनकरी काशीपुराधीश्वरी
भिक्षां देहि कृपावलम्बनकरी मातान्नपूर्णेश्वरी ॥४॥
Kailaasa-Acala-Kandara-[A]alaya-Karii Gaurii Umaa Shangkarii
Kaumaarii Nigama-Artha-Gocara-Karii Ongkaara-Biija-Akssarii |
Mokssa-Dvaara-Kapaatta-Paattana-Karii Kaashii-Pura-Adhiishvarii
Bhikssaam Dehi Krpa-Avalambana-Karii Maata-Annapuurnne[a-Ii]shvarii ||4||
Meaning:
4.1: (Salutations to Mother Annapoorna) Who has made the Caves of Mount Kailasa Her Abode, and is known by various names like Gauri, Uma, Shankari, ...
4.2: ... and Kaumari; Who makes the deepest meaning of Nigamas (Vedas or Sacred Scriptures) perceptible in Her Divine Form which vibrates with the Seed Syllable Omkara,
4.3: Who opens the Gate of Moksha (Liberation) within our (Spiritual) Heart by Her Grace; Who is the Ruling Mother of the city of Kasi,
4.4: O Mother Annapoorneswari, Please grant us the Alms of Your Grace; Your Grace which Support all the Worlds.
विभूतिवाहनकरी ब्रह्माण्डभाण्डोदरी
लीलानाटकसूत्रभेदनकरी विज्ञानदीपाङ्कुरी ।
श्रीविश्वेशमनःप्रसादनकरी काशीपुराधीश्वरी
भिक्षां देहि कृपावलम्बनकरी मातान्नपूर्णेश्वरी ॥५॥
Drshya-Adrshya-Vibhuuti-Vaahana-Karii Brahmaanndda-Bhaannddo[a-U]darii
Liilaa-Naattaka-Suutra-Bhedana-Karii Vijnyaana-Diipa-Angkurii |
Shrii-Vishvesha-Manah-Prasaadana-Karii Kaashii-Pura-Adhiishvarii
Bhikssaam Dehi Krpa-Avalambana-Karii Maata-Annapuurnne[a-Ii]shvarii ||5||
Meaning:
5.1: (Salutations to Mother Annapoorna) Who bears within Her many Visible and Invisible Divine Attributes, and holds the whole Universe within Her,
5.2: Who (by Her special Grace) discloses the (Divine) Source of this Divine Play of Creation, thereby sprouting the Flame of the Lamp of (Divine) Knowledge within us,
5.3: Who makes the Meditative Mind (i.e. Meditative Absorption) of Sri Visweswara Gracious, i.e. make it flow down as Divine Grace to the World; Who is the Ruling Mother of the city of Kasi,
5.4: O Mother Annapoorneswari, Please grant us the Alms of Your Grace; Your Grace which Support all the Worlds.
उर्वीसर्वजनेश्वरी भगवती मातान्नपूर्णेश्वरी
वेणीनीलसमानकुन्तलहरी नित्यान्नदानेश्वरी ।
सर्वानन्दकरी सदा शुभकरी काशीपुराधीश्वरी
भिक्षां देहि कृपावलम्बनकरी मातान्नपूर्णेश्वरी ॥६॥
Urvii-Sarva-Jane[a-Ii]shvarii Bhagavatii Maata-Annapuurnneshvarii
Vennii-Niila-Samaana-Kunta-Laharii Nitya-Anna-Daane[a-Ii]shvarii |
Sarva-[A]ananda-Karii Sadaa Shubha-Karii Kaashii-Pura-Adhiishvarii
Bhikssaam Dehi Krpa-Avalambana-Karii Maata-Annapuurnne[a-Ii]shvarii ||6||
Meaning:
6.1: (Salutations to Mother Annapoorna) Who is Mother Earth Herself and the Goddess of everyone, Whom the Devotees call as Bhagavati Mata Annapoorneswari,
6.2: Whose Dark Braids of Hair flow down like the Waves of Her Grace; Who (being Mother Earth Herself) is always devoted to bestowing Food to Her Children,
6.3: Who brings all Joys to the Devotees and Her presence always bring Good Fortunes in their lives; Who is the Ruling Mother of the city of Kasi,
6.4: O Mother Annapoorneswari, Please grant us the Alms of Your Grace; Your Grace which Support all the Worlds.
आदिक्षान्तसमस्तवर्णनकरी शम्भोस्त्रिभावाकरी
काश्मीरात्रिजलेश्वरी त्रिलहरी नित्याङ्कुरा शर्वरी ।
कामाकाङ्क्षकरी जनोदयकरी काशीपुराधीश्वरी
भिक्षां देहि कृपावलम्बनकरी मातान्नपूर्णेश्वरी ॥७॥
Aadikssa-Anta-Samasta-Varnnana-Karii Shambhos-Tri-Bhaava-[A]akarii
Kaashmiiraa-Tri-Jale[a-Ii]shvarii Tri-Laharii Nitya-Angkuraa Sharvarii |
Kaama-[A]akaangkssa-Karii Jano[a-U]dayakarii Kaashii-Pura-Adhiishvarii
Bhikssaam Dehi Krpa-Avalambana-Karii Maata-Annapuurnne[a-Ii]shvarii ||7||
Meaning:
7.1: (Salutations to Mother Annapoorna) Who makes all the Letters manifest from within Her, starting with "A" and ending in "Kssa", and is the repository of the Three Bhavas of Shambhu (Sattva, Rajas and Tamas leading to Creation, Preservation and Destruction of the Universe),
7.2: Who is Reddish in colour (signifying Shakti) and is the Goddess of the Three Waters (signifying the Three Shaktis) which flow as the Three Waves (of Iccha [Will], Jnana [Knowledge] and Kriya [Activity] Shaktis); thus always Sprouting creation with Her Feminine Power,
7.3: Who fulfills the various Wishes of the Devotees and Raises the lives of People (by providing Food and other essentials of worldly life); Who is the Ruling Mother of the city of Kasi,
7.4: O Mother Annapoorneswari, Please grant us the Alms of Your Grace; Your Grace which Support all the Worlds.
देवी सर्वविचित्ररत्नरचिता दाक्षायणी सुन्दरी
वामे स्वादुपयोधराप्रियकरी सौभाग्यमाहेश्वरी ।
भक्ताभीष्टकरी सदा शुभकरी काशीपुराधीश्वरी
भिक्षां देहि कृपावलम्बनकरी मातान्नपूर्णेश्वरी ॥८॥
Devii Sarva-Vicitra-Ratna-Racitaa Daakssaayannii Sundarii
Vaame Svaadu-Payo-Dharaa-Priya-Karii Saubhaagya-Maahe[a-Ii]shvarii |
Bhakta-Abhiisstta-Karii Sadaa Shubha-Karii Kaashii-Pura-Adhiishvarii
Bhikssaam Dehi Krpa-Avalambana-Karii Maata-Annapuurnne[a-Ii]shvarii ||8||
Meaning:
8.1: (Salutations to Mother Annapoorna) Who is studded with Gems of all Colours, and Who was the Beautiful Daughter of King Daksha,
8.2: Who holds a bowl of Sweet Milk (signifying Food) on Her Left which She endearingly distributes to Her Childen; Who is the Great Goddess Who brings Good Fortune to Her Devotees,
8.3: Who fulfills the Desires of the Devotees and always brings Good Blessings to them; Who is the Ruling Mother of the city of Kasi,
8.4: O Mother Annapoorneswari, Please grant us the Alms of Your Grace; Your Grace which Support all the Worlds.
चन्द्रार्कानलकोटिकोटिसदृशा चन्द्रांशुबिम्बाधरी
चन्द्रार्काग्निसमानकुण्डलधरी चन्द्रार्कवर्णेश्वरी ।
मालापुस्तकपाशसाङ्कुशधरी काशीपुराधीश्वरी
भिक्षां देहि कृपावलम्बनकरी मातान्नपूर्णेश्वरी ॥९॥
Candra-Arka-Anala-Kotti-Kotti-Sadrshaa Candra-Amshu-Bimba-Adharii
Candra-Arka-Agni-Samaana-Kunddala-Dharii Candra-Arka-Varnne[a-Ii]shvarii |
Maalaa-Pustaka-Paashasa-Angkusha-Dharii Kaashii-Pura-Adhiishvarii
Bhikssaam Dehi Krpa-Avalambana-Karii Maata-Annapuurnne[a-Ii]shvarii ||9||
Meaning:
9.1: (Salutations to Mother Annapoorna) Whose Divine Splendour is like Millions and Millions of Moons, Suns and Fire; Whose Face shines like the Moon, radiating the Cool Rays of Compassion, which is also reflected on Her Red Lips resembling the Bimba Fruit,
9.2: (Similarly) Whose Ear-Rings and Bracelets (i.e. Ornaments) Shine with the Splendour of the Moon, Sun and the Fire; and Who, the great Goddess, also has the Complexionradiating the Splendour of the Moon and the Sun,
9.3: Who holds a Rosary (signifying Repetition of God's name), Book (signifying Divine Knowledge), Noose (signifying Divine Attraction) and Hook (signifying Divine Goading) in Her four Hands; Who is the Ruling Mother of the city of Kasi,
9.4: O Mother Annapoorneswari, Please grant us the Alms of Your Grace; Your Grace which Support all the Worlds.
क्षत्रत्राणकरी महाऽभयकरी माता कृपासागरी
साक्षान्मोक्षकरी सदा शिवकरी विश्वेश्वरश्रीधरी ।
दक्षाक्रन्दकरी निरामयकरी काशीपुराधीश्वरी
भिक्षां देहि कृपावलम्बनकरी मातान्नपूर्णेश्वरी ॥१०॥
Kssatra-Traanna-Karii Mahaa-[A]bhaya-Karii Maataa Krpaa-Saagarii
Saakssaan-Mokssa-Karii Sadaa Shiva-Karii Vishveshvara-Shrii-Dharii |
Dakssaa-Kranda-Karii Niraamaya-Karii Kaashii-Pura-Adhiishvarii
Bhikssaam Dehi Krpa-Avalambana-Karii Maata-Annapuurnne[a-Ii]shvarii ||10||
Meaning:
10.1: (Salutations to Mother Annapoorna) Whose Great Power Protects the Devotees and grants them Great Fearlessness; Who is the Great Mother and an Ocean of Compassion,
10.2: Whose Divine Form is a Visible bestower of Liberation and Whose presence always brings Auspicious blessings; Who is indeed the repository of the Sri (Prosperity, Welfare and Auspiciousness) of Visweswara (Shiva),
10.3: Who makes Daksha (symbol of ego) Cry and in that repentence makes him Pure; Who is the Ruling Mother of the city of Kasi,
10.4: O Mother Annapoorneswari, Please grant us the Alms of Your Grace; Your Grace which Support all the Worlds.
अन्नपूर्णे सदापूर्णे शङ्करप्राणवल्लभे ।
ज्ञानवैराग्यसिद्ध्यर्थं भिक्षां देहि च पार्वति ॥११॥
Annapuurnne Sadaa-Puurnne Shangkara-Praanna-Vallabhe |
Jnyaana-Vairaagya-Siddhy[i]-Artham Bhikssaam Dehi Ca Paarvati ||11||
Meaning:
11.1: (Salutations to Mother Annapoorna) O Mother Annapoorna, You Who are always Full (with the gift of Food and Blessings), You Who are the Beloved of Shankara, ...
11.2: ... O Mother Parvati, Please grant me the Alms of Your Grace, to awaken within me Spiritual Knowledge and Freedom from all Worldly Desires.
माता च पार्वती देवी पिता देवो महेश्वरः ।
बान्धवाः शिवभक्ताश्च स्वदेशो भुवनत्रयम् ॥१२॥
Maataa Ca Paarvatii Devii Pitaa Devo Maheshvarah |
Baandhavaah Shiva-Bhaktaash-Ca Svadesho Bhuvana-Trayam ||12||
Meaning:
12.1: (Salutations to Mother Annapoorna) My Mother is Devi Parvati, and my Father is Deva Maheswara (Shiva),
12.2: My Friends are the devotees of Shiva, and my Country is all the Three Worlds (Whose Lord is Shiva-Parvati).
http://www.greenmesg.org/stotras/annapoorna/annapoorna_stotram.php
annapūrṇopaniṣat ||
sarvāpahnavasaṁsiddhabrahmamātratayojjvalam |
traipadaṁ śrīrāmatattvaṁ svamātramiti bhāvaye ||
om bhadraṁ karṇebhiḥ śṛṇuyāma devāḥ || bhadraṁ paśyemākṣabhiryajatrāḥ ||
sthirairaṅgaistuṣṭuvāsastanūbhiḥ || vyaśema devahitaṁ yadāyuḥ ||
svasti na indro vṛddhaśravāḥ || svasti naḥ pūṣā viśvavedāḥ ||
svasti nastārkṣyo ariṣṭanemiḥ || svasti no bṛhaspatirdadhātu ||
om śāntiḥ śāntiḥ śāntiḥ ||
hariḥ om nidāgho nāma yogīndra ṛbhuṁ brahmavidāṁ varam |
praṇamya daṇḍavadbhūmāvutthāya sa punarmuniḥ || 1||
ātmatattvamanubrūhītyevaṁ papraccha sādaram |
kayopāsanayā brahmannīdṛśaṁ prāptavānasi || 2||
tāṁ me brūhi mahāvidyāṁ mokṣasāmrājyadāyinīm |
nidāgha tvaṁ kṛtārtho'si śṛṇu vidyāṁ sanātanīm || 3||
yasyā vijñānamātreṇa jīvanmukto bhaviṣyasi |
mūlaśṛṅgāṭamadhyasthā bindunādakalāśrayā || 4||
nityānandā nirādhārā vikhyātā vilasatkacā |
viṣṭapeśī mahālakṣmīḥ kāmastāro natistathā || 5||
bhagavatyannapūrṇeti mamābhilaṣitaṁ tataḥ |
annaṁ dehi tataḥ svāhā mantrasāreti viśrutā || 6||
saptaviṁśati varṇātmā yoginīgaṇasevitā || 7||
aiṁ hrīṁ sauṁ śrīṁ klīmonnamo bhagavatyannapūrṇe
mamābhilaṣitamannaṁ dehi svāhā |
iti pitropadiṣṭo'smi tadādiniyamaḥ sthitaḥ |
kṛtavānsvāśramācāro mantrānuṣṭhānamanvaham || 8||
evaṁ gate bahudine prādurāsīnmamāgrataḥ |
annapūrṇā viśālākṣī smayamānamukhāmbujā || 9||
tāṁ dṛṣṭvā daṇḍavadbhūmau natvā prāñjalirāsthitaḥ |
aho vatsa kṛtārtho'si varaṁ varaya mā ciram || 10||
evamukto viśālākṣyā mayoktaṁ munipuṅgava |
ātmatattvaṁ manasi me prādurbhavatu pārvati || 11||
tathaivāsthiti māmuktvā tatraivāntaradhīyata |
tadā me matirutpannā jagadvaicitryadarśanāt || 12||
bhramaḥ pañcavidho bhāti tadeveha samucyate |
jīveśvarau bhinnarūpāviti prāthamiko bhramaḥ || 12||
ātmaniṣṭhaṁ kartṛguṇaṁ vāstavaṁ vā dvitīyakaḥ |
śarīratrayasaṁyuktajīvaḥ saṅgī tṛtīyakaḥ || 13||
jagatkāraṇarūpasya vikāritvaṁ caturthakaḥ |
kāraṇādbhinnajagataḥ satyatvaṁ pañcamo bhramaḥ |
pañcabhramanivṛttiśca tadā sphurati cetasi || 15||
bimbapratibimbadarśanena bhedabhramo nivṛttaḥ |
sphaṭikalohitadarśanena pāramārthikakartṛtvabhramo nivṛttaḥ |
ghaṭamaṭhākāśadarśanena saṅgītibhramo nivṛttaḥ |
rajjusarpadarśanena kāraṇādbhinnajagataḥ satyatvabhramo nivṛttaḥ |
kanakarucakadarśanena vikāritvabhramo nivṛttaḥ |
tadāprabhṛti maccittaṁ brahmākāramabhūtsvayam |
nidāgha tvamapītthaṁ hi tattvajñānamavāpnuhi || 16||
nidāghaḥ praṇato bhūtvā ṛbhuṁ papraccha sādaram |
brūhi me śraddadhānāya brahmavidyāmanuttamām || 17||
tathetyāha ṛbhuḥ prītastattvajñāṁ vadāmi te |
mahākartā mahābhoktā mahātyāgī bhavānagha |
svasvarūpānusandhānamevaṁ kṛtvā sukhī bhava || 18||
nityoditaṁ vimalamādyamanatarūpaṁ
brahmāsmi netarakalākalanaṁ hi kiṁcit |
ityeva bhāvaya nirañjanatāmupeto
nirvāṇamehi sakalāmalaśāntavṛttiḥ || 19||
yadidaṁ dṛśyate kiṁcittattannāstīti bhāvaya |
yathā gandharvanagaraṁ yathā vāri marusthale || 20||
yattu no dṛśyate kiṁcidyannu kiṁcidiva sthitam |
manaḥṣaṣṭhendriyātītaṁ tanmayo bhava vai mune || 21||
avināśi cidākāśaṁ sarvātmakamakhaṇḍitam |
nīrandhraṁ bhūrivāśeṣaṁ tadasmīti vibhāvaya || 22||
yadā saṁkṣīyate cittamabhāvātyantabhāvanāt |
citsāmānyasvarūpasya sattāsāmānyatā tadā || 23||
nūnaṁ caityāṁśarahitā cidyadātmani līyate |
asadrūpavadatyacchā sattāsāmānyatā tadā || 24||
dṛṣṭireṣā hi paramā sadehādehayoḥ samā |
muktayoḥ saṁbhavatyeva turyātītapadābhidhā || 25||
vyutthitasya bhavatyeṣā samādhisthasya cānagha |
jñasya kevalamajñasya na bhavatyeva bodhajā |
anānandasamānandamugdhamugdhamukhadyutiḥ || 26||
cirakālaparikṣīṇamananādiparibhramaḥ |
padamāsādyate puṇyaṁ prajñayaivaikayā tathā || 27||
imaṁ guṇasamāhāramanātmatvena paśyataḥ |
antaḥśītalayā yāsau samādhiriti kathyate || 28||
avāsanaṁ sthiraṁ proktaṁ manodhyānaṁ tadeva ca |
tadeva kevalībhānaṁ śāntataiva ca tatsadā || 29||
tanuvāsanamatyuccaiḥ padāyodyatamucyate |
avāsagaṁ mano'kartṛpadaṁ tasmādavāpyate || 30||
ghanavāsanametattu cetaḥkartṛtvabhāvanam |
sarvaduḥkhapradaṁ tasmādvāsanāṁ tanutāṁ nayet || 31||
cetasā samparityajya sarvabhāvātmabhāvanām |
sarvamākāśatāmeti nityamantarmukhasthiteḥ || 32||
yathā vipaṇagā lokā viharanto'pyasatsamāḥ |
asaṁbandhāttathā jñasya grāmo'pi vipinopamaḥ || 33||
antarmukhatayā nityaṁ supto buddho vrajanpaṭhan |
puraṁ janapadaṁ grāmamaraṇyamiva paśyati || 34||
antaḥśītalatāyāṁ tu labdhāyāṁ śītalaṁ jagat |
antastṛṣṇopataptānāṁ dāvadāhamayaṁ jagat || 35||
bhavatyakhilajantūnāṁ yadantastadbahiḥ sthitam || 36||
yastvātmaratirevāntaḥ kurvankarmendriyaiḥ kriyāḥ |
na vaśo harṣaśokābhyāṁ sa samāhita ucyate || 37||
ātmavatsarvabhūtāni paradravyāṇi loṣṭhavat |
svabhāvādeva na bhayādyaḥ paśyati sa paśyati || 38||
adyaiva mṛtirāyātu kalpāntanicayena vā |
nāsau kalaṅkamāpnoti hema paṅkagataṁ yathā || 39||
ko'haṁ kathamidaṁ kiṁ vā kathaṁ maraṇajanmanī |
vicārayāntare vetthaṁ mahattatphalameṣyasi || 40||
vicāreṇa parijñātasvabhāvasya satastava |
manaḥ svarūpamutsṛjya śamameṣyati vijvaram || 41||
vijvaratvaṁ gataṁ cetastava saṁsāravṛttiṣu |
na nimajjati tadbrahmangoṣpadeṣviva vāraṇaḥ || 42||
kṛpaṇaṁ tu mano brahmangoṣpade'pi nimajjati |
kārye goṣpadatoye'pi viśīrṇo maśako yathā || 43||
yāvadyāvanmuniśreṣṭha svayaṁ saṁtajyate'khilam |
tāvattāvatparālokaḥ paramātmaiva śiṣyate || 44||
yāvatsarvaṁ na saṁtyaktaṁ tāvadātmā na labhyate |
sarvavastuparityāge śeṣa ātmeti kathyate || 45||
ātmāvalokanārthaṁ tu tasmātsarvaṁ parityajet |
sarvaṁ saṁtyajya dūreṇa yacchiṣṭaṁ tanmayo bhava || 46||
sarvaṁ kiṁcididaṁ dṛśyaṁ dṛśyate yajjagadgatam |
cinniṣpandāṁśamātraṁ tannānyatkiṁcana śāśvatam || 47||
samāhitā nityatṛptā yathābhūtārthadarśinī |
brahmansamādhiśabdena parā prajñocyate budhaiḥ || 48||
akṣubdhā nirahaṁkārā dvandveṣvananupātinī |
proktā samādhiśabdena meroḥ sthiratarā sthitiḥ || 49||
niścitā vigatābhīṣṭā heyopadeyavarjitā |
brahmansamādhiśabdena paripūrṇā manogatiḥ || 50||
kevalaṁ citprakāśāṁśakalpitā sthiratāṁ gatā |
turyā sā prāpyate dṛṣṭirmahadbhirvedavittamaiḥ || 51||
adūragatasādṛśyā suṣuptasyopalakṣyate |
manohaṁkāravilaye sarvabhāvāntarasthitā || 52||
samudeti parānandā yā tanuḥ pārameśvarī |
manasaiva manaśchittvā sā svayaṁ labhyate gatiḥ || 53||
tadanu viṣayavāsanāvināśa-
stadanu śubhaḥ paramaḥ sphuṭaprakāśaḥ |
tadanu ca samatāvaśātsvarūpe
pariṇamanaṁ mahatāmacintyarūpam || 54||
akhilamidamanantamanantamātmatattvaṁ
dṛḍhapariṇāmini cetasi sthito'ntaḥ |
bahirupaśamite carācarātmā
svayamanubhūyata eva devadevaḥ || 55||
asaktaṁ nirmalaṁ cittaṁ yuktaṁ saṁsāryavisphuṭam |
saktaṁ tu dīrghatapasā muktamapyatibaddhavat || 56||
antaḥsaṁsaktinirmukto jīvo madhuravṛttimān |
bahiḥ kurvannakurvanvā kartā bhoktā na hi kvacit || 57||
iti prathamo'dhyāyaḥ || 1||
nidāgha uvāca ||
saṅgaḥ kīdṛśa ityuktaḥ kaśca bandhāya dehinām |
kaśca mokṣāya kathitaḥ kathaṁ tveṣa cikitsyate || 1||
dehadehivibhāgaikaparityāgena bhāvanā |
dehamātre hi viśvāsaḥ saṅgo bandhāya kathyate || 2||
sarvamātmedamatrāhaṁ kiṁ vāñchāmi tyajāmi kim |
ityasaṅgasthitiṁ viddhi jīvanmuktatanusthitām || 3||
nāhamasmi na cānyosti na cāyaṁ na ca netaraḥ |
so'saṅga iti samprokto brahmāsmītyeva sarvadā || 4||
nābhinandati naiṣkarmyaṁ na karmasvanuṣajjate |
susamo yaḥ parityāgī so'saṁsakta iti smṛtaḥ || 5||
sarvakarmaphalādīnāṁ manasaiva na karmaṇā |
nipuṇo yaḥ parityāgī so'saṁsakta iti smṛtaḥ || 6||
asaṁkalpena sakalāśceṣṭā nānā vijṛṁbhitāḥ |
cikitsitā bhavantīha śreyaḥ sampādayanti hi || 7||
na saktamiha ceṣṭāsu na cintāsu na vastuṣu |
na gamāgamaceṣṭāsu na kālakalanāsu ca || 8||
kevalaṁ citi viśramya kiṁciccaityāvalaṁbyapi |
sarvatra nīrasamiha tiṣṭhatyātmarasaṁ manaḥ || 9||
vyavahāramidaṁ sarvaṁ mā karotu karotu vā |
akurvanvāpi kurvanvā jīvaḥ svātmaratikriyaḥ || 10||
athavā tamapi tyaktvā caityāṁśaṁ śāntacidghanaḥ |
jīvastiṣṭhati saṁśānto jvalanmaṇirivātmani || 11||
citte caityadaśāhīne yā sthitiḥ kṣīṇacetasām |
socyate śāntakalanā jāgratyeva suṣuptatā || 12||
eṣā nidāgha sauṣuptasthitirabhyāsayogataḥ |
prauḍhā satī turīyeti kathitā tattvakovidaiḥ || 13||
asyāṁ turīyāvasthāyāṁ sthitiṁ prāpyāvināśinīm |
ānandaikāntaśīlatvādanānandapadaṁ gataḥ || 14||
anānandamahānandakālātītastato'pi hi |
mukta ityucyate yogī turyātītapadaṁ gataḥ || 15||
parigalitasamastajanmapāśaḥ
sakalavilīnatamomayābhimānaḥ |
paramarasamayīṁ parātmasattāṁ
jalagatasaindhavakhaṇḍavanmahātmā || 16||
jaḍājaḍadṛśormadhye yattattvaṁ pāramārthikam |
anubhūtimayaṁ tasmātsāraṁ brahmeti kathyate || 17||
dṛśyasaṁvalito bandhastanmuktau muktirucyate |
dravyadarśanasaṁbandhe yānubhūtiranāmayā || 18||
tāmavaṣṭabhya tiṣṭha tvaṁ sauṣuptīṁ bhajate sthitim |
saiva turyatvamāpnoti tasyāṁ dṛṣṭiṁ sthirāṁ kuru || 19||
ātmā sthūlo na caivāṇurna pratyakṣo na cetaraḥ |
na cetano na ca jaḍo na caivāsanna sanmayaḥ || 20||
nāhaṁ nānyo na caivaiko na cāneko'dvayo'vyayaḥ |
yadīdaṁ dṛśyatāṁ prāptaṁ manaḥ sarvendriyāspadam || 21||
dṛśyadarśanasaṁbandhe yatsukhaṁ pāramārthikam |
tadatītaṁ padaṁ yasmāttanna kiṁcidivaiva tat || 22||
na mokṣo nabhasaḥ pṛṣṭhe na pātāle na bhūtale |
sarvāśāsaṁkṣaye cetaḥkṣayo mokṣa itīṣyate || 23||
mokṣo me'stviti cintāntarjātā cedutthitaṁ manaḥ |
mananotthe manasyaiṣa bandhaḥ sāṁsāriko dṛḍhaḥ || 24||
ātmanyatīte sarvasmātsarvarūpe'tha vā tate |
ko bandhaḥ kaśca vā mokṣo nirmūlaṁ mananaṁ kuru || 25||
adhyātmaratirāśāntaḥ pūrṇapāvanamānasaḥ |
prāptānuttamaviśrāntirna kiṁcidiha vāñchati || 26||
sarvādhiṣṭhānasanmātre nirvikalpe cidātmani |
yo jīvati gatasnehaḥ sa jīvanmukta ucyate || 27||
nāpekṣate bhaviṣyacca vartamāne na tiṣṭhati |
na saṁsmaratyatītaṁ ca sarvameva karoti ca || 28||
anubandhapare jantāvasaṁsargamanāḥ sadā |
bhakte bhaktasamācaraḥ śaṭhe śaṭha iva sthitaḥ || 29||
bālo bāleṣu vṛddheṣu vṛddho dhīreṣu dhairyavān |
yuvā yauvanavṛtteṣu duḥkhiteṣu suduḥkhadhīḥ || 30||
dhīradhīruditānandaḥ peśalaḥ puṇyakīrtanaḥ |
prājñaḥ prasannamadhuro dainyādapagatāśayaḥ || 31||
abhyāsena parispande prāṇānāṁ kṣayamāgate |
manaḥ praśamamāyāti nirvāṇamavaśiṣyate || 32||
yato vāco nivartante vikalpakalanānvitāḥ |
vikalpasaṁkṣayājjantoḥ padaṁ tadavaśiṣyate || 33||
anādyantāvabhāsātmā paramātmaiva vidyate |
ityetanniścayaṁ sphāraṁ samyagjñānaṁ vidurbudhāḥ || 34||
yathābhūtārthadarśitvametāvadbhuvanatraye |
yadātmaiva jagatsarvamiti niścitya pūrṇatā || 35||
sarvamātmaiva kau dṛṣṭau bhāvābhāvau kva vā sthitau |
kva bandhamokṣakalane brahmaivedaṁ vijṛmbhate || 36||
sarvamekaṁ paraṁ vyoma ko mokṣaḥ kasya bandhatā |
brahmedaṁ bṛṁhitākāraṁ bṛhadbṛhadavasthitam || 37||
dūrādastamitadvitvaṁ bhavātmaiva tvamātmanā |
samyagālokite rūpe kāṣṭhapāṣāṇavāsasām || 38||
manāgapi na bhedo'sti kvāsi saṁkalpanonmukhaḥ |
ādāvante ca saṁśāntasvarūpamavināśi yat || 39||
vastūnāmātmanaścaitattanmayo bhava sarvadā |
dvaitādvaitasamudbhedairjarāmaraṇavibhramaiḥ || 40||
sphuratyātmabhirātmaiva cittairabdhīva vīcibhiḥ |
āpatkarañjaparaśuṁ parāyā nirvṛteḥ padam || 41||
śuddhamātmānamāliṅgya nityamantasthayā dhiyā |
yaḥ sthitastaṁ ka ātmeha bhogo bādhayituṁ kṣamaḥ || 42||
kṛtasphāravicārasya manobhogādayo'rayaḥ |
manāgapi na bhindanti śailaṁ mandānilā iva || 43||
nānātvamasti kalanāsu na vastuto'nta-
rnānāvidhāsu sarasīva jalādivānyat |
ityekaniścayamayaḥ puruṣo vimukta
ityucyate samavalokitasamyagarthaḥ || 44||
iti dvitīyo'dhyāyaḥ || 2||
videhamukteḥ kiṁ rūpaṁ tadvānko vā mahāmuniḥ |
kaṁ yogaṁ samupasthāya prāptavānparamaṁ padam || 1||
sumerorvasudhāpīṭhe māṇḍavyo nāma vai muniḥ |
kauṇḍinyāttattvamāsthāya jīvanmukto bhavatyasau || 2||
jīvanmuktidaśāṁ prāpya kadācidbrahmavittamaḥ |
sarvendriyāṇi saṁhartuṁ manaścakre mahāmuniḥ || 3||
baddhapadmāsanastiṣṭhannardhonmīlitalocanaḥ |
bāhyānābhyāntarāṁścaiva sparśānpariharañchanaiḥ || 4||
tataḥ svamanasaḥ sthairyaṁ manasā vigatainasā |
aho nu cañcalamidaṁ pratyāhṛtamapi sphuṭam || 5||
paṭādghaṭamupāyāti ghaṭācchakaṭamutkaṭam |
cittamartheṣu carati pādapeṣviva markaṭaḥ || 6||
pañca dvārāṇi manasā cakṣurādīnyamūnyalam |
buddhīndriyābhidhānāni tānyevālokayāmyaham || 7||
hantendriyagaṇā yūyaṁ tyajatākulatāṁ śanaiḥ |
cidātmā bhagavānsarvasākṣitvena sthito'smyaham || 8||
tenātmanā bahujñena nirjñātāścakṣurādayaḥ |
parinirvāmi śānto'smi diṣṭyāsmi vigatajvaraḥ || 9||
svātmanyevāvatiṣṭhe'haṁ turyarūpapade'niśam |
antareva śaśāmāsya krameṇa prāṇasantatiḥ || 10||
jvālājālaparispando dagdhendhana ivānalaḥ |
tadito'staṁ gata iva hyastaṁ gata ivoditaḥ || 11||
samaḥ samarasābhāsastiṣṭhāmi svacchatāṁ gataḥ |
prabuddho'pi suṣuptisthaḥ suṣuptisthaḥ prabuddhavān || 12||
turyamālambya kāyāntastiṣṭhāmi stambhitasthitiḥ |
sabāhyābhyantarānbhāvānsthūlānsūkṣmatarānapi || 13||
trailokyasaṁbhavāṁstyaktvā saṁkalpaikavinirmitān |
saha praṇavaparyantadīrghaniḥsvanatantunā || 14||
jahāvindriyatanmātrajālaṁ khaga ivānalaḥ |
tato'ṅgasaṁvidaṁ svacchāṁ pratibhāsamupāgatām || 15||
sadyojātaśiśujñānaṁ prāptavānmunipuṅgavaḥ |
jahau cittaṁ caityadaśāṁ spandaśaktimivānilaḥ || 16||
citsāmānyamathāsādya sattāmātrātmakaṁ tataḥ |
suṣuptapadamālambya tasthau giririvācalaḥ || 17||
suṣuptasthairyamāsādya turyarūpamupāyayau |
nirānando'pi sānandaḥ saccāsacca babhūva saḥ || 18||
tatastu saṁbabhūvāsau yadgirāmapyagocaraḥ |
yacchūnyavādināṁ śūnyaṁ brahma brahmavidāṁ ca yat || 19||
vijñānamātraṁ vijñānavidāṁ yadamalātmakam |
puruṣaḥ sāṁkhyadṛṣṭīnāmīśvaro yogavādinām || 20||
śivaḥ śaivāgamasthānāṁ kālaḥ kālaikavādinām |
yatsarvaśāstrasiddhāntaṁ yatsarvahṛdayānugam || 21||
yatsarvaṁ sarvagaṁ vastu yattattvaṁ tadasau sthitaḥ |
yadanuktamaniṣpandaṁ dīpakaṁ tejasāmapi || 22||
svānubhūtyaikamānaṁ ca yattattvaṁ tadasau sthitaḥ |
yadekaṁ cāpyanekaṁ ca sāñjanaṁ ca nirañjanam |
yatsarvaṁ cāpyasarvaṁ ca yattattvaṁ tadasu sthitaḥ || 23||
ajamamaramanādyamādyamekaṁ
padamamalaṁ sakalaṁ ca niṣkalaṁ ca |
sthita iti sa tadā nabhaḥsvarūpā-
dapivimalasthitirīśvaraḥ kṣaṇena || 24||
iti tṛtīyo'dhyāyaḥ || 3||
jīvanmuktasya kiṁ lakṣma hyākāśagamanādikam |
tathā cenmuniśārdūla tatra naiva pralakṣyate || 1||
anātmavidamukto'pi nabhoviharaṇādikam |
dravyamantrakriyākālaśaktyāpnotyeva sa dvijaḥ ||2||
nātmajñasyaiṣa viṣaya ātmajño hyātmamātradṛk |
ātmanātmani saṁtṛpto nāvidyāmanudhāvati || 3||
ye ye bhāvāḥ sthitā loke tānavidyāmayānviduḥ |
tyaktāvidyo mahāyogī kathaṁ teṣu nimajjati || 4||
yastu mūḍho'lpabuddhirvā siddhijālāni vāñchati |
siddhisādhanairyogaistāni sādhayati kramāt || 5||
dravyamantrakriyākālayuktayaḥ sādhusiddhidāḥ |
paramātmapadaprāptau nopakurvanti kāścana || 6||
yasyecchā vidyate kācitsā siddhiṁ sādhayatyaho |
niricchoḥ paripūrṇasya necchā saṁbhavati kvacit || 7||
sarvecchājālasaṁjñāntāvātmalābho bhavenmune |
sa kathaṁ siddhijālāni nūnaṁ vāñchantyacittakaḥ || 8||
api śītarucāvarke sutīkṣṇe'pīndumaṇḍale |
apyadhaḥ prasaratyagnau jīvanmukto na vismayī || 9||
adhiṣṭhāne pare tattve kalpitā rajjusarpavat |
kalpitāścaryajāleṣu nābhyudeti kutūhalam || 10||
ye hi vijñātavijñeyā vītarāgā mahādhiyaḥ |
vicchinnagranthayaḥ sarve te svatantrāstanau sthitaḥ || 11
sukhaduḥkhadaśādhīraṁ sāmyānna proddharanti yam |
niśvāsā iva śailendraṁ cittaṁ tasya mṛtaṁ viduḥ || 12||
āpatkārpaṇyamutsāho mado māndyaṁ mahotsavaḥ |
yaṁ nayanti na vairūpyaṁ tasya naṣṭaṁ mano viduḥ || 13||
dvividhacittanāśo'sti sarūpo'rūpa eva ca |
jīvanmuktau sarūpaḥ syādarūpo dehamuktigaḥ || 14||
cittasatteha duḥkhāya cittanāśaḥ sukhāya ca |
cittasattaṁ kṣayaṁ nītvā cittaṁ nāśamupānayet || 15||
manastāṁ mūḍhatāṁ viddhi yadā naśyati sānagha |
cittanāśābhidhānaṁ hi tatsvarūpamitīritam || 16||
maitryādibhirguṇairyuktaṁ bhavatyuttamavāsanam |
bhūyo janmavinirmuktaṁ jīvanmuktasya tanmanaḥ || 17||
sarūpo'sau manonāśo jīvanmuktasya vidyate |
nidāghā'rūpanāśastu vartate dehamuktike || 18||
videhamukta evāsau vidyate niṣkalātmakaḥ |
samagrāgryaguṇādhāramapi sattvaṁ pralīyate || 19||
videhamuktau vimale pade paramapāvane |
videhamuktiviṣaye tasminsattvakṣayātmake || 20||
cittanāśe virūpākhye na kiṁcidiha vidyate |
na guṇā nāguṇāstatra na śrīrnāśrīrna lokatā || 21||
na codayo nāstamayo na harṣāmarṣasaṁvidaḥ |
na tejo na tamaḥ kiṁcinna sandhyādinarātrayaḥ |
na sattāpi na cāsattā na ca madhyaṁ hi tatpadam || 22||
ye hi pāraṁ gatā buddheḥ saṁsārāḍambarasya ca |
teṣāṁ tadāspadaṁ sphāraṁ pavanānāmivāmbaram || 23||
saṁśāntaduḥkhamajaḍātmakamekasupta-
mānandamantharamapetarajastamo yat |
ākāśakośatanavo'tanavo mahānta-
stasminpade galitacittalavā bhavanti || 24||
he nidāgha mahāprājña nirvāsanamanā bhava |
balāccetaḥ samādhāya nirvikalpamanā bhava || 25||
yajjagadbhāsakaṁ bhānaṁ nityaṁ bhāti svataḥ sphurat |
sa eva jagataḥ sākṣī sarvātmā vimalākṛtiḥ || 26||
pratiṣṭhā sarvabhūtānāṁ prajñānaghanalakṣaṇaḥ |
tadvidyāviṣayaṁ brahma satyajñānasukhādvanam || 27||
ekaṁ brahmāhamasmīti kṛtakṛtyo bhavenmuniḥ || 28||
sarvādhiṣṭhānamadvandvaṁ paraṁ brahma sanātanam |
saccidānandarūpaṁ tadavāṅmanasagocaram || 29||
na tatra candrārkavapuḥ prakāśate
na vānti vātaḥ sakalāśca devatāḥ |
sa eva devaḥ kṛtabhāvabhūtaḥ
svayaṁ viśuddho virajaḥ prakāśate || 30||
bhidyate hṛdayagranthiśchidyante sarvasaṁśayāḥ |
kṣīyante cāsya karmāṇi tasmindṛṣṭe parāvare || 31||
dvau suparṇau śarīre'smiñjīveśākhyau saha sthitau |
tayorjīvaḥ phalaṁ bhuṅkte karmaṇo na maheśvaraḥ || 32||
kevalaṁ sākṣirūpeṇa vinā bhogo maheśvaraḥ |
prakāśate svayaṁ bhedaḥ kalpito māyayā tayoḥ |
ciccidākārato bhinnā na bhinnā cittvahānitaḥ || 33||
tarkataśca pramāṇācca cidekatvavyavasthiteḥ |
cidekatvaparijñāne na śocati na muhyati || 34||
adhiṣṭhānaṁ samastasya jagataḥ satyacidghanam |
ahamasmīti niścitya vītaśoko bhavenmuniḥ || 35||
svaśarīre svayaṁjyotisvarūpaṁ sarvasākṣiṇam |
kṣīṇadoṣāḥ prapaśyanti netare māyayāvṛtāḥ || 36||
tameva dhīro vijñāya prajñāṁ kurvīta brāhmaṇaḥ |
nānudhyāyādbahūñchabdānvāco viglāpanaṁ hi tat || 37||
bālenaiva hi tiṣṭhāsennirvidya brahmavedanam |
brahmavidyāṁ ca bālyaṁ ca nirvidya munirātmavān || 38||
antarlīnasamārambhaḥ śubhāśubhamahāṅkuram |
saṁsṛtivrataterbījaṁ śarīraṁ viddhi bhautikam || 39||
bhāvābhāvadaśākośaṁ duḥkharatnasamudgakam |
bījamasya śarīrasya cittamāśāvaśānugam || 40||
dve bīje cittavṛkṣasya vṛttivratatidhāriṇaḥ |
ekaṁ prāṇaparispando dvitīyo dṛḍhabhāvanā || 41||
yadā praspandante prāṇo nāḍīsaṁsparśanodyataḥ |
tadā saṁvedanamayaṁ cittamāśu prajāyate || 42||
sā hi sarvagatā saṁvitprāṇaspandena bodhyate |
saṁvitsaṁrodhanaṁ śreyaḥ prāṇādispandanaṁ varam || 43||
yoginaścittaśāntyarthaṁ kurvanti prāṇarodhanam |
prāṇāyāmaistathā dhyānaiḥ prayogairyuktikalpitaiḥ || 44||
cittopaśāntiphaladaṁ paramaṁ viddhi kāraṇam |
sukhadaṁ saṁvidaḥ svāsthyaṁ prāṇasaṁrodhanaṁ viduḥ || 45||
dṛḍhabhāvanayā tyaktapūrvāparavicāraṇam |
yadādānaṁ padārthasya vāsanā sā prakīrtitā || 46||
yadā na bhāvyate kiṁciddheyopādeyarūpi yat |
sthīyate sakalaṁ tyaktvā tadā cittaṁ na jāyate || 47||
avāsanatvātsatataṁ yadā na manute manaḥ |
amanastā tadodeti paramopaśamapradā || 48||
yadā na bhāvyate bhāvaḥ kvacijjagati vastuni |
tadā hṛdambare śūnye kathaṁ cittaṁ prajāyate || 49||
yadabhāvanamāsthāya yadabhāvasya bhāvanam |
yadyathā vastudarśitvaṁ tadacittatvamucyate || 50||
sarvamantaḥ parityajya śītalāśayavarti yat |
vṛttisthamapi taccittamasadrūpamudāhṛtam || 51||
bhraṣṭabījopamā yeṣāṁ punarjananavarjitā |
vāsanārasanāhīnā jīvanmuktā hi te smṛtāḥ || 52||
sattvarūpapariprāptacittāste jñānapāragāḥ |
acittā iti kathyante dehānte vyomarūpiṇaḥ || 53||
saṁvedyasamparityāgātprāṇaspandanavāsane |
samūlaṁ naśyataḥ kṣipraṁ mūlacchedādiva drumaḥ || 54||
pūrvadṛṣṭamadṛṣṭaṁ vā yadasyāḥ pratibhāsate |
saṁvidastatprayatnena mārjanīyaṁ vijānatā || 55||
tadamārjanamātraṁ hi mahāsaṁsāratāṁ gatam |
tatpramārjanamātraṁ tu mokṣa ityabhidhīyate || 56||
ajaḍo galitānandastyaktasaṁvedano bhava || 57||
saṁvidvastudaśālambaḥ sā yasyeha na vidyate |
so'saṁvidajaḍaḥ proktaḥ kurvankāryaśatānyapi || 58||
saṁvedyena hṛdākāśe manāgapi na lipyate |
yasyāsāvajaḍā saṁvijjīvanmuktaḥ sa kathyate || 59||
yadā na bhāvyate kiṁcinnirvāsanatayātmani |
bālamūkādivijñānamiva ca sthīyate sthiram || 60||
tadā jāḍyavinirmuktamasaṁvedanamātatam |
āśritaṁ bhavati prājño yasmādbhūyo na lipyate || 61||
samastā vāsanāstyaktvā nirvikalpasamādhitaḥ |
tanmayatvādanādyante tadapyantarvilīyate || 62||
tiṣṭhangacchanspṛśañjighrannapi tallepavarjitaḥ |
ajaḍo galitānandastyaktasaṁvedanaḥ sukhī || 63||
etāṁ dṛṣṭimavaṣṭabhya kaṣṭaceṣṭāyuto'pi san |
taredduḥkhāmbudheḥ pāramapāraguṇasāgaraḥ || 64||
viśeṣaṁ samparityajya sanmātraṁ yadalepakam |
ekarūpaṁ mahārūpaṁ sattāyāstatpadaṁ viduḥ || 65||
kālasattā kalāsattā vastusatteyamityapi |
vibhāgakalanāṁ tyaktvā sanmātraikaparo bhava || 66||
sattāsāmānyamevaikaṁ bhāvayankevalaṁ vibhuḥ |
paripūrṇaḥ parānandi tiṣṭhāpūritadigbharaḥ || 67||
sattāsāmānyaparyante yattatkalanayojjhitam |
padamādyamanādyantaṁ tasya bījaṁ na vidyate || 68||
tatra saṁlīyate saṁvinnirvikalpaṁ ca tiṣṭhati |
bhūyo na vartate duḥkhe tatra labdhapadaḥ pumān || 69||
taddhetuḥ sarvabhūtānāṁ tasya heturna vidyate |
sa sāraḥ sarvasārāṇāṁ tasmātsāro na vidyate || 70||
tasmiṁściddarpaṇe sphāre samastā vastudṛṣṭayaḥ |
imāstāḥ pratibimbanti sarasīva taṭadrumāḥ || 71||
tadamalamarajaṁ tadātmatattvaṁ
tadavagatāvupaśāntimeti cetaḥ |
avagatavigataikatatsvarūpo
bhavabhayamuktapado'si samyageva || 72||
eteṣāṁ duḥkhabījānāṁ proktaṁ yadyanmayottaram |
tasya tasya prayogeṇa śīghraṁ tatprāpyate padam || 73||
sattāsāmānyakoṭisthe drāgityeva pade yadi |
pauruṣeṇa prayatnena balātsaṁtyajya vāsanām || 74||
sthitiṁ badhnāsi tattvajña kṣaṇamapyakṣayātmikām |
kṣaṇe'sminneva tatsādhu padamāsādayasyalam ||75||
sattāsāmānyarūpe vā karoṣi sthitimādarāt |
tatkiṁcidadhikeneha yatnenāpnoṣi tatpadam || 76||
saṁvittattve kṛtadhyāno nidāgha yadi tiṣṭhasi |
tadyatnenādhikenoccairāsādayasi tatpadam || 77||
vāsanāsamparityāge yadi yatnaṁ karoṣi bhoḥ |
yāvadvilīnaṁ na mano na tāvadvāsanākṣayaḥ || 78||
na kṣīṇā vāsanā yāvaccittaṁ tāvanna śāmyati |
yāvanna tattvavijñānaṁ tāvaccittaśamaḥ kutaḥ || 79||
yāvanna cittopaśamo na tāvattattvavedanam |
yāvanna vāsanānāśastāvattattvāgamaḥ kutaḥ |
yāvanna tattvasamprāptirna tāvadvāsanakṣayaḥ || 80||
tattvajñānaṁ manonāśo vāsanākṣaya eva ca |
mithaḥ kāraṇatāṁ gatvā duḥsādhāni sthitānyataḥ || 81||
bhogecchāṁ dūratastyaktvā trayametatsamācara || 82||
vāsanākṣayavijñānamanonāśā mahāmate |
samakālaṁ cirābhyastā bhavanti phaladā matāḥ || 83||
tribhirebhiḥ samabhyastairhṛdayagranthayo dṛḍhāḥ |
niḥśeṣameva truṭyanti bisacchedādguṇā iva || 84||
vāsanāsamparityāgasamaṁ prāṇanirodhanam |
vidustattvavidastasmāttadapyevaṁ samāharet || 85||
vāsanāsamparityāgāccittaṁ gacchatyacittatām |
prāṇaspandanirodhācca yathecchasi tathā kuru || 86||
prāṇāyāmadṛḍhādhyāsairyuktyā ca gurudattayā |
āsanāśanayogena prāṇaspando nirudhyate || 87||
niḥsaṅgavyavahāratvādbhavabhāvanavarjanāt |
śarīranāśadarśitvādvāsanā na pravartate || 88||
yaḥ prāṇapavanaspandaścittaspandaḥ sa eva hi |
prāṇaspandajaye yatnaḥ kartavyo dhīmatoccakaiḥ || 89||
na śakyate mano jetuṁ vinā yuktimaninditām |
śuddhāṁ saṁvidamāśrityavītarāgaḥ sthiro bhava || 90||
saṁvedyavarjitamanuttamamādyamekaṁ
saṁvidatpadaṁ vikalanaṁ kalayanmahātman |
hṛdyeva tiṣṭha kalanārahitaḥ kriyāṁ tu
kurvannakartṛpadametya śamoditaśrīḥ || 91||
manāgapi vicāreṇa cetasaḥ svasya nigrahaḥ |
puruṣeṇa kṛto yena tenāptaṁ janmanaḥ phalam || 92||
iti caturtho'dhyāyaḥ || 4||
gacchatastiṣṭhato vāpi jāgrataḥ svapato'pi vā |
na vicāraparaṁ ceto yasyāsau mṛta ucyate || 1||
samyagjñānasamālokaḥ pumājñeyasamaḥ svayam |
na bibheti na cādatte vaivaśyaṁ na ca dīnatām || 2||
apavitramapathyaṁ ca viṣasaṁsargadūṣitam |
bhuktaṁ jarayati jñānī klinnaṁ naṣṭhaṁ ca mṛṣṭavat || 3||
sañṇgatyāgaṁ vidurmokṣaṁ saṅgatyāgādajanmatā |
saṅgaṁ tyaja tvaṁ bhāvānāṁ jīvanmukto bhavānagha || 4||
bhāvābhāve padārthānāṁ harṣāmarṣavikāradā |
malinā vāsanā yaiṣā sā'saṅga iti kathyate || 5||
jīvanmuktaśarīrāṇāmapunarjanmakāriṇī |
muktā harṣaviṣādābhyāṁ śuddhā bhavati vāsanā || 6||
duḥkhairna glānimāyāsi hṛdi hṛṣyasi no sukhaiḥ |
āśāvaivaśyamutsṛjya nidāghā'saṅgatāṁ vraja || 7||
dikkālādyanavacchinnamadṛṣṭobhayakoṭikam |
cinmātramakṣayaṁ śāntamekaṁ brahmāsmi netarat || 8||
iti matvāhamityantarmuktāmuktavapuḥ pumān |
ekarūpaḥ praśāntātmā maunī svātmasukho bhava || 9||
nāsti cittaṁ na cāvidyā na mano na ca jīvakaḥ |
brahmaivaikamanādyantamabdhivatpravijṛmbhate || 10||
dehe yāvadahaṁbhāvo dṛśye'sminyāvadātmatā |
yāvanmamedamityāsthā tāvaccittādivibhramaḥ || 11||
antarmukhatayā sarvaṁ cidvahnau trijagattṛṇam |
juhvanto'ntarnivartante mune cittādivibhramāḥ || 12||
cidātmāsmi niraṁśo'smi parāparavivarjitaḥ |
rūpaṁ smarannijaṁ sphāraṁ mā smṛtyā saṁmito bhava || 13||
adhyātmaśāstramantreṇa tṛṣṇāviṣaviṣūcikā |
kṣīyate bhāvitenāntaḥ śaradā mihikā yathā || 14||
parijñāya parityāgo vāsānānaṁ ya uttamaḥ |
sattāsāmānyarūpatvāttatkaivalyapadaṁ viduḥ || 15||
yannāsti vāsanā līnā tatsuṣuptaṁ na siddhaye |
nirbījā vāsanā yatra tatturyaṁ siddhidaṁ smṛtam || 16||
vāsanāyāstathā vahnerṛṇavyādhidviṣāmapi |
snehavairaviṣāṇa ca śeṣaḥ svalpo'pi bādhate || 17||
nirdagdhavāsanābījaḥ sattāsāmānyarūpavān |
sadeho vā videho vā na bhūyo duḥkhabhāgbhavet || 18||
etāvadevāvidyātvaṁ nedaṁ brahmeti niścayaḥ |
eṣa eva kṣayastasyā brahmedamiti niścayaḥ || 19||
brahma cidbrahma bhuvanaṁ brahma bhūtaparamparā |
brahmāhaṁ brahma cicchatrurbrahma cinmitrabāndhavāḥ || 20||
brahmaiva sarvamityeva bhāvite brahma vai pumān |
sarvatrāvasthitaṁ śāntaṁ cidbrahmetyanubhūyate || 21||
asaṁskṛtādhvagāloke manasyanyatra saṁsthite |
yā pratītiranāgasakā taccidbrahmāsmi sarvagam || 22||
praśāntasarvasaṁkalpaṁ vigatākhilakautukam |
vigatāśeṣasaṁraṁbhaṁ cidātmānaṁ samāśraya || 23||
evaṁ pūrṇadhiyo dhīrāḥ samā nīrāgacetasaḥ |
na nandanti na nindanti jīvitaṁ maraṇaṁ tathā || 24||
prāṇo'yamaniśaṁ brahmaspandaśaktiḥ sadāgatiḥ |
sabāhyābhyantare deheprāṇo'sāvūrdhvagaḥ sthitaḥ || 25||
apāno'pyaniśaṁ brahmaspandaśaktiḥ sadāgatiḥ |
sabāhyābhyantare dehe apāno'yamavāksthitaḥ || 26||
jāgrataḥ svapataścaiva prāṇāyāmo'yamuttamaḥ |
pravartate hyabhijñasya taṁ tāvacchreyase śṛṇu || 27||
dvādaśāṅgulaparyantaṁ bāhyamākramatāṁ tataḥ |
prāṇāṅganāmā saṁsparśo yaḥ sa pūraka ucyate || 28||
apānaścandramā dehamāpyāyayati suvrata |
prāṇaḥ sūryo'gniratha vā pacatyanatridaṁ vapuḥ || 29||
prāṇakṣayasamīpasthamapānodayakoṭigam |
apānaprāṇayoraikyaṁ cidātmānaṁ samāśraya || 30||
apāno'staṁgato yatra prāṇo nābhyuditaḥ kṣaṇam |
kalākalaṅkarahitaṁ taccittattvaṁ samāśraya || 31||
nāpāno'staṁgato yatra prāṇaścāstamupāgataḥ |
nāsāgragamanāvartaṁ taccittattvamupāśraya || 32||
ābhāsamātramevedaṁ na sanāsajjagattrayam |
ityanyakalanātyāgaṁ samyagjñānaṁ vidurbudhāḥ || 33||
ābhāsamātrakaṁ brahmaṁścittadarśakalaṅkitam |
tatastadapi saṁtyajya nirābhāso bhavottama ||34||
bhayapradamakalyāṇaṁ dhairyasarvasvahāriṇam |
manaḥpiśācamutsārya yo'si so'si sthiro bhava || 35||
cidvyomeva kilāstīha parāparavivarjitam |
sarvatrāsaṁbhavaccaityaṁ yatkalpānte'vaśiṣyate || 36||
vāñchākṣaṇe tu yā tuṣṭistatra vāñchaiva kāraṇam |
tuṣṭistvatuṣṭiparyantā tasmādvāñchāṁ parityaja || 37||
āśā yātu nirāśātvamabhāvaṁ yātu bhāvanā |
amanastvaṁ mano yātu tavāsaṅgena jīvataḥ || 38||
vāsanārahitairantarindriyairāharankriyā |
na vikāramavāpnoṣi khavatkṣobhaśatairapi || 39||
cittonmeṣanimeṣābhyāṁ saṁsārapralayodayau |
vāsanāprāṇasaṁrodhamanunmeṣaṁ manaḥ kuru || 40||
prāṇonmeṣanimeṣābhyāṁ saṁsṛteḥ pralayodayau |
tamabhyāsaprayogābhyāmunmeṣarahitaṁ kuru || 41||
maurkhyonmeṣanimeṣābhyāṁ karmaṇāṁ pralayodayau |
tadvilīnaṁ kuru balādguruśāstrārthasaṁgamaiḥ || 42||
asaṁvitspandamātreṇa yāti cittamacittatām |
prāṇānāṁ vā nirodhena tadeva paramaṁ padam || 43||
dṛśyadarśanasaṁbandhe yatsukhaṁ pāramārthikam |
tadantaikāntasaṁvittyā brahmadṛṣṭyāvalokaya || 44||
yatra nābhyuditaṁ cittaṁ tadvai sukhamakṛtrimam |
kṣayātiśayanirmuktaṁ nodeti na ca śāmyati || 45||
yasya cittaṁ na cittākhyaṁ cittaṁ cittattvameva hi |
tadeva turyāvasthāyaṁ turyātītaṁ bhavatyataḥ || 46||
saṁnyastasarvasaṁkalpaḥ samaḥ śāntamanā muniḥ |
saṁnyāsayogayuktātmā jñānavānmokṣavānbhava || 47||
sarvasaṁkalpasaṁśāntaṁ praśāntaghanavāsanam |
na kiṁcidbhāvanākāraṁ yattadbrahma paraṁ viduḥ || 48||
samyagjñānāvarodhena nityamekasamādhinā |
sāṁkhya evāvabuddhā ye te sāṁkhyā yoginaḥ pare || 49||
prāṇādyanilasaṁśāntau yuktyā ye padamāgatāḥ |
anāmayamanādyantaṁ te smṛtā yogayoginaḥ || 50||
upādeyaṁ tu sarveṣāṁ śātaṁ padamakṛtrimam |
ekārthābhyasanaṁ prāṇarodhaścetaḥ parikṣayaḥ || 51||
ekasminneva saṁsiddhe saṁsiddhyanti parasparam |
avinābhāvinī nityaṁ jantūnāṁ prāṇacetasī || 52||
ādhārādheyavaccaite ekabhāve vinaśyataḥ |
kurutaḥ svavināśena kāryaṁ mokṣākhyamuttamam || 53||
sarvametaddhiyā tyaktvā yadi tiṣṭhasi niścalaḥ |
tadāhaṁkāravilaye tvameva paramaṁ padam || 54||
mahācidekaivehāsti mahāsatteti yocyate |
niṣkalaṁkā samā śuddhā nirahaṁkārarūpiṇī || 55||
sakṛdvibhātā vimalā nityodayavatī samā |
sā brahma paramātmeti nāmabhiḥ parigīyate || 56||
saivāhamiti niścitya nidāgha kṛtakṛtyavān |
na bhūtaṁ na bhaviṣyacca cintayāmi kadācana || 57||
dṛṣṭimālambya tiṣṭhāmi vartamānāmihātmanā |
idamadya mayā labdhamidaṁ prāpsyāmi sundaram || 58||
na staumi na ca nindāmi ātmano'nyannahi kvacit |
na tuṣyāmi śubhaprāptau na khidyāmyaśubhāgame || 59||
praśāntacāpalaṁ vītaśokamastasamīhitam |
mano mama mune śāntaṁ tena jīvāmyanāmayaḥ || 60||
ayaṁ bandhuḥ paraścāyaṁ mamāyamayamanyakaḥ |
iti brahmanna jānāmi saṁsparśaṁ na dadāmyaham || 61||
vāsanāmātrasaṁtyāgājjarāmaraṇavarjitam |
savāsanaṁ mano jñānaṁ jñeyaṁ nirvāsanaṁ manaḥ || 62||
citte tyakte layaṁ yāti dvaitametacca sarvataḥ |
śiṣyate paramaṁ śāntamekamagacchamanāmayam || 63||
anantamajamavyaktamajaraṁ śāntamacyutam |
advitīyamanādyantaṁ yadādyamupalambhanam || 64||
ekamādyantarahitaṁ cinmātramamalaṁ tatam |
khādapyatitarāṁ sūkṣmaṁ tadbrahmāsmi na saṁśayaḥ || 65||
dikkālādyanavacchinnaṁ svacchaṁ nityoditaṁ tatam |
sarvārthamayamekārthaṁ cinmātramamalaṁ bhava || 66||
sarvamekamidaṁ śāntamādimadhyāntavarjitam |
bhāvābhāvamajaṁ sarvamiti matvā sukhī bhava || 67||
na baddho'smi na mukto'smi brahmaivāsmi nirāmayam |
dvaitabhāvavimukto'smi saccidānandalakṣaṇaḥ |
evaṁ bhāvaya yatnena jīvanmukto bhaviṣyasi || 68||
padārthavṛnde dehādidhiyā saṁtyajya dūrataḥ |
āśītalāntaḥkaraṇo nityamātmaparo bhava || 69||
idaṁ ramyamidaṁ neti bījaṁ te duḥkhasaṁtateḥ |
tasminsāmyāgninā dagdhe duḥkhasyāvasaraḥ kutaḥ || 70||
śāstrasajjanasamparkaiḥ prajñāmādau vivardhayet || 71||
ṛtaṁ satyaṁ paraṁ brahma sarvasaṁsārabheṣajam |
atyarthamamalaṁ nityamādimadhyāntavarjitam || 72||
tathā sthūlamanākāśamasaṁspṛśyamacākṣuṣam |
na rasaṁ na ca gandhākhyamaprameyamanūpamam || 73||
ātmānaṁ saccidānandamanantaṁ brahma suvrata |
ahamasmītyabhidhyāyeddhyeyātītaṁ vimuktaye || 74||
samādhiḥ saṁvidutpattiḥ parajīvaikataṁ prati |
nityaḥ sarvagato hyātmā kūṭastho doṣavarjitaḥ || 75||
ekaḥ sanbhidyate bhrāntyā māyayā na svarūpataḥ |
tasmādadvaita evāsti na prapañco na saṁsṛtiḥ || 76||
yathākāśo ghaṭākāśo mahākāśa itīritaḥ |
tathā bhrānterdvidhā prokto hyātmā jīveśvarātmanā || 77||
yadā manasi caitanyaṁ bhāti sarvatragaṁ sadā |
yogino''vyavadhānena tadā sampadyate svayam || 78||
yadā sarvāṇi bhūtāni svātmanyeva hi paśyati |
sarvabhūteṣu cātmānaṁ brahma sampadyate sadā || 79||
yadā sarvāṇi bhūtāni samādhistho na paśyati |
ekībhūtaḥ pareṇāsau tadā bhavati kevalaḥ || 80||
śāstrasajjanasamparkavairāgyābhyāsarūpiṇī |
prathamā bhūmikaiṣoktā mumukṣutvapradāyinī || 81||
vicāraṇā dvitīyā syāttṛtīyā sāṅgabhāvanā |
vilāpinī caturthī syādvāsanā vilayātmikā || 82||
śuddhasaṁvinmanānandarūpā bhavati pañcamī |
ardhasuptaprabuddhābho jīvanmukto'tra tiṣṭhati || 83||
asaṁvedanarūpā ca ṣaṣṭhī bhavati bhūmikā |
ānandaikaghanākārā suṣuptasadṛśī sthitiḥ || 84||
turyāvasthopaśāntā sā muktireva hi kevalā |
samatā svacchatā saumyā saptamī bhūmikā bhavet || 85||
turyātītā tu yāvasthā parā nirvāṇarūpiṇī |
saptamī sā parā prauḍhā viṣayo naiva jīvatām || 86||
pūrvāvasthātrayaṁ tatra jāgradityeva saṁsthitam |
caturthī svapna ityuktā svapnābhaṁ yatra vai jagat || 87||
ānandaikaghanākārā suṣuptākhyā tu pañcamī |
asaṁvedanarūpā tu ṣaṣṭhī turyapadābhidhā || 88||
turyātītapadāvasthā saptamī bhūmikottamā |
manovacobhiragrāhyā svaprakāśasadātmikā || 89||
antaḥ pratyāhṛtivaśāccaityaṁ cenna vibhāvitam |
mukta eva na sandeho mahāsamatayā tayā || 90||
na mriye na ca jīvāmi nāhaṁ sannāpyasanmayaḥ |
ahaṁ na kiṁcicciditi matvā dhīro na śocati || 91||
alepako'hamajaro nīrāgaḥ śāntavāsanaḥ |
niraṁśo'smi cidākāśamiti matvā na śocati || 92||
ahaṁmatyā virahitaḥ śuddho buddho'jaro'maraḥ |
śāntaḥ śamasamābhāsa iti matvā na śocati || 93||
tṛṇāgreṣvambare bhānau naranāgāmareṣu ca |
yattiṣṭhati tadevāhamiti matvā na śocati || 94||
bhāvanāṁ sarvabhāvebhyaḥ samutsṛjya samutthitaḥ |
avaśiṣṭaṁ paraṁ brahma kevalo'smīti bhāvaya || 95||
vācāmatītaviṣayo viṣayāśādaśojjhitaḥ |
parānandarasākṣubdho ramate svātmanātmani || 96||
sarvakarmaparityāgī nityatṛpto nirāśrayaḥ |
na puṇyena na pāpena netareṇa ca lipyate || 97||
sphaṭikaḥ pratibimbena yathā nāyāti rañjanam |
tajjñaḥ karmaphalenāntastathā nāyāti rañjanam || 98||
viharañjanatāvṛnde devakīrtana pūjanaiḥ |
khedāhlādau na jānāti pratibimbagatairiva || 99||
nisstotro nirvikāraśca pūjyapūjāvivarjitaḥ |
saṁyuktaśca viyuktaśca sarvācāranayakramaiḥ || 100||
tanuṁ tyajatu vā tīrthe śvapacasya gṛhe'tha vā |
jñānasampattisamaye mukto'sau vigatāśayaḥ || 101||
saṁkalpatvaṁ hi bandhasya kāraṇaṁ tatparityaja |
mokṣo bhavedasaṁkalpāttadabhyāsaṁ dhiyā kuru || 102||
sāvadhāno bhava tvaṁ ca grāhyagrāhakasaṁgame |
ajasrameva saṁkalpadaśāḥ pariharañśanaiḥ || 103||
mā bhava grāhyabhāvātmā grāhakātmā ca mā bhava |
bhāvanāmakhilāṁ tyaktvā yacchiṣṭaṁ tanmayo bhava || 104||
kiṁciccedrocate tubhyaṁ tadbaddho'si bhavasthitau |
na kiṁcidrocate cette tanmukto'si bhavasthitau || 105||
asmātpadārthanicayādyāvatsthāvarajaṅgamāt |
tṛṇāderdehaparyantānmā kiṁcittatra rocatām || 106||
ahaṁbhāvānahaṁbhāvau tyaktvā sadasatī tathā |
yadasaktaṁ samaṁ svacchaṁ sthitaṁ tatturyamucyate || 107||
yā svacchā samatā śāntā jīvanmuktavyavasthitiḥ |
sākṣyavasthā vyavahṛtau sā turyā kalanocyate || 108||
naitajjāgranna ca svapnaḥ saṁkalpānāmasaṁbhavāt |
suṣuptabhāvo nā'pyetadabhāvājjaḍatāsthiteḥ || 109||
śāntasamyakprabuddhānāṁ yathāsthitamidaṁ jagat |
vilīnaṁ turyamityāhurabuddhānāṁ sthitaṁ sthiram || 110||
ahaṁkārakalātyāge samatāyāḥ samudgame |
viśarārau kṛte citte turyāvasthopatiṣṭhate || 111||
siddhānto'dhyātmaśāstrāṇāṁ sarvāpahnava eva hi |
nāvidyāstīha no māyā śāntaṁ brahmedamaklamam || 112||
śānta eva cidākāśe svacche śamasamātmani |
samagraśaktikhacite brahmeti kalitābhidhe || 113||
sarvameva parityajya mahāmaunī bhavānagha |
nirvāṇavānnirmananaḥ kṣīṇacittaḥ praśāntadhīḥ || 114||
ātmanyevāsva śāntātmā mūkāndhabadhiropamaḥ |
nityamantarmukhaḥ svacchaḥ svātmanāntaḥ prapūrṇadhīḥ || 115||
jāgratyeva suṣuptasthaḥ kuru karmāṇi vai dvija |
antaḥ sarvaparityāgī bahiḥ kuru yathāgatam || 116||
cittasattā paraṁ duḥkhaṁ cittatyāgaḥ paraṁ sukham |
ataścittaṁ cidākāśe naya kṣayamavedanāt || 117||
dṛṣṭvā ramyamaramyaṁ vā stheyaṁ pāṣāṇavatsadā |
etāvatātmayatnena jitā bhavati saṁsṛtiḥ || 118||
vedānte paramaṁ guhyaṁ purākalpapracoditam |
nāpraśāntāya dātavyaṁ na cāśiṣyāya vai punaḥ || 119||
annapūrṇopaniṣadaṁ yo'dhīte gurvanugrahāt |
sa jīvanmuktatāṁ prāpya brahmaiva bhavati svayam || 120||
ityupaniṣat || iti pañcamo'dhyāyaḥ || 5||
om bhadraṁ karṇebhiḥ śṛṇuyāma devāḥ || bhadraṁ paśyemākṣabhiryajatrāḥ ||
sthirairaṅgaistuṣṭuvāsastanūbhiḥ || vyaśema devahitaṁ yadāyuḥ ||
svasti na indro vṛddhaśravāḥ || svasti naḥ pūṣā viśvavedāḥ ||
svasti nastārkṣyo ariṣṭanemiḥ || svasti no bṛhaspatirdadhātu ||
om śāntiḥ śāntiḥ śāntiḥ ||
ityannapūrṇopaniṣatsamāptā ||